Semantic search

Jump to navigation Jump to search
WylieDefinitions
dgongs su gsolkri. samanvāharatu — samanvāharantu māṃ buddhāḥ kṛpākāruṇyacetasaḥ su.pra. 7kha/13; slob dpon dgongs su gsol samanvāhara ācārya ma.vyu.8701; vimṛśyatām — vimṛśyatāmapi ca tāvanmahārāja jā.mā.20/10.
dgongs te bshad pasandhābhāṣyam — saṃdhābhāṣyeṇa deśento buddhabodhimanuttarām sa.pu.28kha/50; dra. dgongs te gsungs pa/
dgongs te gsungs paabhisandhivacanam — iti cet ? na, asamudācārāvaśyamprahāṇābhisandhivacanāt abhi.bhā.17kha/928; dra. dgongs te bshad pa/
don chen dgongs pamahārthacintiḥ lo.ko.1151.
don dang dgongs pa zab mo nges par 'grel papā. gambhīrārthasandhinirmocanatā, bodhisattvaliṅgabhedaḥ — lnga po 'di dag ni yang dag pa'i byang chub sems dpa' rnams kyi byang chub sems dpa'i rtags yin te/…snying brtse ba dang snyan par smra ba dang brtan pa dang lag rkyong ba dang don dang dgongs pa zab mo nges par 'grel pa'o// pañcemāni bhūtasya bodhisattvasya bodhisattvaliṅgāni…anukampā priyavāditā dhairyaṃ muktahastatā gambhīrārthasandhinirmocanatā ca bo.bhū.157kha/207.
don dgongs mug bralvigatamohārthacintiḥ lo.ko.1151.
don gzhan la dgongs papā. arthāntarābhiprāyaḥ, abhiprāyabhedaḥ — dgongs pa rnam pa bzhi la mnyam pa nyid la dgongs pa nidon gzhan la dgongs pa ni caturvidho'bhiprāyaḥ samatābhiprāyaḥ…arthāntarābhiprāyaḥ sū. bhā.185ka/80.
dus gzhan la dgongs papā. kālāntarābhiprāyaḥ, abhiprāyabhedaḥ — dgongs pa rnam pa bzhi la mnyam pa nyid la dgongs padon gzhan la dgongs padus gzhan la dgongs pagang zag gi bsam pa la dgongs pa caturvidho'bhiprāyaḥ samatābhiprāyaḥ…arthāntarābhiprāyaḥ…kālāntarābhiprāyaḥ… pudgalāśayābhiprāyaḥ sū.bhā.185ka/80.
gang zag gi bsam pa la dgongs papā. pudgalāśayābhiprāyaḥ, caturvidheṣu abhiprāyeṣu ekaḥ sū.a.185kha/81.
gang zag gzhan la dgongs papā. pudgalāntarābhiprāyaḥ, caturvidheṣu abhiprāyeṣu ekaḥ ma.vyu.1670.
gnyen po la ldem por dgongs pa= gnyen po ldem por dgongs pa/
gnyen po ldem por dgongs papā. pratipakṣābhisandhiḥ, abhisandhibhedaḥ — caturvidho'bhisandhirdeśanāyāṃ buddhasya veditavyaḥ avatāraṇābhisandhirlakṣaṇābhisandhiḥ pratipakṣābhisandhiḥ pariṇāmanābhisandhiśca sū.a.184kha/80.
gzhug pa la ldem por dgongs pa= gzhug pa ldem por dgongs pa/
gzhug pa ldem por dgongs papā. avatāraṇasandhiḥ, abhisandhibhedaḥ — gzhug pa ldem por dgongs pa dang/ /mtshan nyid ldem por dgongs pa gzhan// avatāraṇasandhiśca sandhirlakṣaṇato'paraḥ sū.a.184kha/80; avatāraṇābhisandhiḥ — sangs rgyas kyi bshad pa la ldem por dgongs pa rnam pa bzhir rig par bya ste/ gzhug pa la ldem por dgongs pa dang mtshan nyid la ldem por dgongs pa dang gnyen po la ldem por dgongs pa dang bsgyur ba la ldem por dgongs pa'o// caturvidho'bhisandhirdeśanāyāṃ buddhasya veditavyaḥ—avatāraṇābhisandhiḥ, lakṣaṇābhisandhiḥ, pratipakṣābhisandhiḥ, pariṇāmanābhisandhiśca sū.vyā.184kha/80; abhi.sa.bhā. 84kha/115.
ldem por dgongs= ldem por dgongs pa/
ldem por dgongs bshad= ldem por dgongs te bshad pa/
ldem por dgongs papā. abhisandhiḥ — sangs rgyas kyi bshad pa la ldem por dgongs pa rnam pa bzhir rig par bya ste/ gzhug pa la ldem por dgongs pa dang mtshan nyid la ldem por dgongs pa dang gnyen po la ldem por dgongs pa dang bsgyur ba la ldem por dgongs pa'o// caturvidho'bhisandhirdeśanāyāṃ buddhasya veditavyaḥ avatāraṇābhisandhirlakṣaṇābhisandhiḥ pratipakṣābhisandhiḥ pariṇāmanābhisandhiśca sū.bhā.184kha/80; sandhiḥ — gzhug pa ldem por dgongs pa dang/ /mtshan nyid ldem por dgongs pa gzhan// avatāraṇasandhiśca sandhirlakṣaṇato'paraḥ sū.a.184kha/80.
ldem por dgongs pa bzhi

catvāro'bhisandhiḥ —

  1. gzhug pa la ldem por dgongs pa avatāraṇābhisandhiḥ,
  2. mtshan nyid la ldem por dgongs pa lakṣaṇābhisandhiḥ,
  3. gnyen po la ldem por dgongs pa pratipakṣābhisandhiḥ,
  4. bsgyur ba la ldem por dgongs pa pariṇāmanābhisandhiḥ abhi.sa.bhā.84kha/115.
ldem por dgongs pa'i skadsaṃdhyābhāṣā — sngags kyi theg pa la ldem por dgongs pa'i skad gzhan mi shes pas mantrayāne saṃdhyābhāṣāntaramajñāyamānaḥ vi.pra.155ka/1.4; dra. ldem po'i ngag
ldem por dgongs te bshad pasandhābhāṣitam — de bzhin gshegs pas ldem por dgongs te bshad pa la khyed 'jug mi nus pas yūyaṃ sandhābhāṣitaṃ tathāgatasya na śaknutha avataritum sa.pu.48ka/85; sandhābhāṣyam—shA ri'i bu de bzhin gshegs parnams kyi ldem por dgongs te bshad pa ni shes par dka'o// durvijñeyaṃ śāriputra sandhābhāṣyaṃ tathāgatānām sa.pu.13ka/21; sa.pu.103ka/165.
legs par dgongs= legs par dgongs pa/
legs par dgongs pabhū.kā.kṛ. samanvāhṛtaḥ — khyod sangs rgyas thams cad kyis legs par dgongs so// samanvāhṛtaścāsi sarvabuddhaiḥ ga.vyū.309kha/396.
legs par dgongs par mdzad pavi. sucetanakaraḥ, avalokiteśvarasya — spyan ras gzigs kyi dbang po chen polegs par dgongs par mdzad pa/ chos 'dzin pa la phyag 'tshal lo// namo'stvavalokiteśvarāya maheśvarāya…sucetanakarāya dharmadharāya kā.vyū.242kha/304.
lta ba dgongsdṛṣṭisaṃkocaḥ la.a.184ka/152.
lta ba dgongs padṛṣṭisaṃkocaḥ — dgos pa lta ba dgongs pa dang/ /mi skye ba ni gnas med pa/ /don gnyis yongs su shes pas ni/ /skye ba med par ngas bshad do// prayojanaṃ dṛṣṭisaṃkocamanutpādamanālayam arthadvayaparijñānādanutpādaṃ vadāmyaham la.a.184ka/152.
mi dgongs pavi. nirapekṣaḥ — khyod ni lan 'ga' ma lags par/ /gtubs kyang sdug bsngal mi dgongs par/ /gshed ma bgyid pa'i sems can la'ang/ /gtso bo thugs rjer gyur pa gang// yad rujānirapekṣasya cchidyamānasya te'sakṛt vadhakeṣvapi sattveṣu kāruṇyamabhavat prabho śa.bu.110kha/18.
mngon dgongsabhisandhiḥ, dra. mngon dgongs nas abhisandhāya kā.ā.1.9.mngon dgongs nas abhisandhāya — ataḥ prajānāṃ vyutpattimabhisandhāya sūrayaḥ vācāṃ vicitramārgāṇāṃ nibabandhuḥ kriyāvidhim kā.ā.1.9.
mnyam pa nyid la dgongs papā. samatābhiprāyaḥ, abhiprāyaprabhedaḥ — caturvidho'bhiprāyaḥ samatābhiprāyaḥ… arthāntarābhiprāyaḥ… kālāntarābhiprāyaḥ… pudgalāśayābhiprāyaḥ sū.a.185ka/80.
mtshan nyid la ldem por dgongs pa= mtshan nyid ldem por dgongs pa/
mtshan nyid ldem por dgongs papā. lakṣaṇābhisandhiḥ, abhisandhibhedaḥ — sangs rgyas kyi bshad pa la ldem por dgongs pa rnam pa bzhir rig par bya ste/ gzhug pa la ldem por dgongs pa dang mtshan nyid la ldem por dgongs pa dang gnyen po la ldem por dgongs pa dang bsgyur ba la ldem por dgongs pa'o// caturvidho'bhisandhirdeśanāyāṃ buddhasya veditavyaḥ avatāraṇābhisandhirlakṣaṇābhisandhiḥ pratipakṣābhisandhiḥ pariṇāmanābhisandhiśca sū. vyā.184kha/80.
phan dgongsarthakāmaḥ — phan dgongs thugs rje can gyis ni/ /sems can rnams la bgyi 'tshal pa/ /gang zhig khyod kyis ma mdzad pa/ /gzhan go ci zhig mchis lags kye// kimanyadarthakāmena sattvānāṃ karuṇāyattā karaṇīyaṃ bhaved yatra na dattānunayo bhavān śa.bu.115kha/139.
phan pa'i dgongs pavi. hitacittaḥ — bcom ldan 'das ni de la byams pa'i dgongs pa dang phan pa'i dgongs pa dang thugs brtse ba'i dgongs pas nye bar gnas par gyur pa bhagavāṃścāsya maitracitto hitacitto'nukampācittena ca pratyupasthitaḥ a.śa.91kha/82.
rab dgongs mdzad pakṛ. pravicintayan — bskal pa du mar rab dgongs mdzad pa yi// kalpānanalpān pravicintayadbhiḥ bo.a.2ka/1.7.
rjes dgongs= rjes su dgongs pa/
rjes su dgongs= rjes su dgongs pa/ rjes su dgongs te anusmṛtya — kṛtajñatāmanusmṛtya vi.va. 132ka/1.20.
rjes su dgongs pa
  • kri. anusmarati — pūrvanivāsamanusmarati abhi.sphu.266ka/1084; bo.bhū. 40ka/46;
  • saṃ. anusmṛtiḥ; anusmaraṇam — rjes su dgongs te anusmṛtya vi.va.132ka/1.20;
  • kṛ. anuvicintayamānaḥ — rāvaṇasyaiva yogagatipracāramanuvicintayamānaḥ la.a.60kha/6.
thugs brtser dgongsbhū.kā.kṛ. anukampitaḥ — so so rang rig chos rnams bstan/ /khyod nyid la yang thugs brtser dgongs// pratyātmadharmo nirdiṣṭaḥ tvaṃ caivāpyanukampitaḥ la.a.57kha/3.
thugs la dgongs= thugs la dgongs pa/
thugs la dgongs pa
thugs la dgongs pa'i dgyes pahṛdayagatāṃ mudam jā.mā.30/16.
thugs rje'i dgongs pa'i thugs mnga'vi. kṛpāśayabuddhiḥ — 'phags pa'i lam du 'dzud par rab mdzad cing/ /thugs rje dgongs pa'i thugs mnga' 'di yang mdzes// āryapathe ca niyojayamānaḥ śobhati eṣa kṛpāśayabuddhiḥ rā.pa.228kha/121.
yang dag par dgongs= yang dag par dgongs pa/
yang dag par dgongs pa