Semantic search

Jump to navigation Jump to search
WylieDefinitions
lam shes pa

pā. mārgajñānam

  1. jñānabhedaḥ — shes pa bcu yin te/ 'di lta ste/ chos shes pa danglam shes pa dangmi skye ba shes pa'o// daśa jñānāni bhavanti yaduta dharmajñānam…mārgajñānam…anutpādajñānaṃ ca abhi.bhā.44kha/1040
  2. prajñābhedaḥ — bden pa rnams la sdug bsngal shes pa dang kun 'byung ba shes pa dang 'gog pa shes pa dang lam shes pa dang mthar thug par zad pa shes pa dang mi skye ba shes pa/ 'di ni shes rab rnam pa drug go// satyeṣu duḥkhajñānaṃ samudayajñānaṃ nirodhajñānaṃ mārgajñānam niṣṭhāyāṃ kṣayajñānamanutpādajñānam iyaṃ tāvat ṣaḍvidhā prajñā bo.bhū.114ka/147.
las bdag gir bya ba shes pa'i stobspā. karmasvakatājñānabalam, tathāgatabalabhedaḥ — las bdag gir bya ba shes pa'i stobs kyis rigs rim gyis rnam par dag par byed karmasvakatājñānabalagotraṃ krameṇa viśodhayati bo.bhū.56ka/73; dra. las bdag gir bya ba mkhyen pa'i stobs/
las kyi gnas kyi bya ba shes pavi. karmasthānavidhijñaḥ — gzhon nuthams cad bzo'i gnas dang las kyi gnas kyi bya ba shes pa kumārakāḥ…sarvaśilpasthānakarmasthānavidhijñāḥ rā.pa.246kha/145.
lce'i rnam par shes papā. jihvāvijñānam — cakṣurvijñānaṃ śrotravijñānaṃ ghrāṇavijñānaṃ jihvāvijñānaṃ kāyavijñānaṃ manovijñānaṃ…ṣaḍvidham vi.pra.185ka/5.4; samaprāpte tu viṣaye jihvāvijñānaṃ pūrvamutpadyate, bhoktukāmatāvarjitatvāt santateḥ abhi.bhā.129-3/37.
lce'i rnam par shes pa'i khamspā. jihvāvijñānadhātuḥ, dhātubhedaḥ — aṣṭādaśa dhātavaḥ cakṣurdhātuḥ…jihvāvijñānadhātuḥ…manovijñānadhātuḥ śrā.bhū.97ka/245; cakṣurvijñānadhāturyāvanmanovijñānadhāturmanodhātuśca abhi.bhā.130-4/50.
lces rnam par shes par bya bavi. jihvāvijñeyam — evaṃ ghrāṇajihvākāyavijñeyaṃ vaktavyam abhi.bhā.84ka/1196; dra. lces shes par bya ba/
lces shes par bya bavi. jihvāvijñeyam — lces shes par bya ba'i ro rnams jihvāvijñeyāḥ rasāḥ a.śa.103kha/93; dra. lces rnam par shes par bya ba/
legs par shes= legs par shes pa/
legs par shes pavi. suvijñaḥ — legs par shes pa ni thos pa mang ba'i phyir ro// suvijño bahuśrutatvāt sū.a.190ka/88; dra.— nor bu mkhan mkhas pa nor bu sbyong ba'i tshul legs par shes pa kuśalo maṇikāro maṇiśuddhisuvidhijñaḥ ra.vyā.76kha/5.
len pa'i rnam par shes papā. = kun gzhi rnam shes ādānavijñānam, ālayavijñānam — yang dang yang nying mtshams sbyor bar byed pas len pa'i rnam par shes pa'o// punaḥ punaḥ pratisandhibandhe ātmabhāvopādānādādānavijñānam abhi.sa.bhā.9kha/11.
lha shes= rtsis pa daivajñaḥ, gaṇakaḥ — lo shes rtsis mkhan lha shes dang/ /rtsis grangs sāṃvatsaro jyautiṣiko daivajñagaṇakāvapi a.ko.186ka/2.8.14; daivaṃ śubhāśubhaṃ jānātīti daivajñaḥ jñā avabodhane a.vi.2.8.14.
lha'i mig gi mngon par shes papā. divyacakṣurabhijñā, abhijñābhedaḥ — rdzu 'phrul dang lha'i rna ba dang lha'i mig gi mngon par shes pa ni gzugs la dmigs pa yin pa'i phyir dran pa nye bar gzhag pa ṛddhidivyaśrotradivyacakṣurabhijñāḥ smṛtyupasthānam… rūpālambanatvāt abhi.bhā.62ka/1111.
lha'i rna ba'i mngon par shes papā. divyaśrotrābhijñā, abhijñābhedaḥ — de dang de dag tu skyes pa rnams ci smra ba'i tshig shes pa ni/ lha'i rna ba'i mngon par shes pa yin no// vāci jñānaṃ divyaśrotrābhijñāyāṃ(jñā yāṃ) vācaṃ tatra gatvopapannā bhāṣante sū.vyā.147ka/27.
lhag pa'i shesdevatajñānam — lhag pa'i shes la 'jug par dga' rnams dang/…/de dag tu yang de dag slob dpon 'gyur// devatajñānapraveśaratānāṃ…teṣvapi ācariyā hi bhavanti śi.sa.178ka/176.
lhag pa'i shes rabpā. adhiprajñam, śikṣābhedaḥ — bslab pa gsum po lhag pa'i tshul khrims dang lhag pa'i sems dang lhag pa'i shes rab la rtag tu slob pa'i ngang tshul can yin pa'i phyir nityaṃ śikṣaṇaśīlatvācchikṣātraye—adhiśīlamadhicittamadhiprajñaṃ ca abhi.bhā.27ka/972.
lhag pa'i shes rab kyi bslab papā. adhiprajñaṃ śikṣā, śikṣābhedaḥ — rnam pa gnyis zhes bya ba ni/ lhag pa'i sems dang lhag pa'i shes rab kyi bslab pa'o/ /de ni tha ma gnyis kyis bsdus te/ bsam gtan dang shes rab dang go rims bzhin no// dvidhetyadhicittamadhiprajñaṃ ca śikṣā sā antena dvayena saṃgṛhītā yathākramaṃ dhyānena prajñayā ca sū.vyā.197ka/98.
lhag pa'i shes rab la gnas papā. adhiprajñavihāraḥ, bodhisattvavihāraviśeṣaḥ — byang chub sems dpa'i gnas pa bcu gnyislhag pa'i shes rab la gnas pa gsum po byang chub kyi phyogs dang ldan pa dang dvādaśabodhisattvavihārāḥ… adhiprajñavihārāstrayaḥ bodhipakṣyapratisaṃyuktāḥ bo.bhū.164kha/217.
lhan cig skyes pa'i ye shespā. sahajajñānam, tattvabhedaḥ — de kho na nyid bcu drug ni sprul pa'i sku danglhan cig skyes pa'i sku dang lhan cig skyes pa'i gsung dang lhan cig skyes pa'i thugs dang lhan cig skyes pa'i ye shes te ṣoḍaśa tattvānīti nirmāṇakāyaḥ…sahajakāyaḥ sahajavāk sahajacittaṃ sahajajñānamiti vi.pra.123ka/1, pṛ.20.
lnga mngon shes pavi. pañcābhijñaḥ — pañcābhijñāśca te bhūtvā ṛṣayo brahmacāriṇaḥ śīle sattvān niyojenti śi.sa.175kha/173.
log pa'i shes pamithyājñānam — gal te byas pa log pa'i shes pa'i rgyu yin na/ de'i tshe ma byas pa yang dag pa'i shes pa'i rgyu nyid yin no zhes bya ba thob ste yadi kṛtakatā mithyājñānanibandhanam, tadā samyagjñānasyākṛtakatā heturiti prāptam ta.pa.170kha/799; log pa'i shes pa las bya rog dang ta la tsam du yang don 'grub pa med de mithyājñānāddhi kākatālīyā'pi nāstyarthasiddhiḥ nyā.ṭī.39ka/31; mithyāpratyayaḥ — log pa'i shes pa nyid yin te/ ut+pala'i 'dab ma brgya 'bigs pa bzhin no// mithyāpratyaya eṣa utpalapatraśatavedhavat ta.pa.184kha/830; mithyābuddhiḥ — gang 'dir bar chad bcas blo la/ /bar chad med pa'i blo nges dang/ /bar chad med la'ang gang gzhan pa/ /'di gnyis log pa'i shes pa ste// yā ceyaṃ sāntare buddhirnairantaryāvasāyinī nirantare'pi yā cānyā mithyābuddhiriyaṃ dvidhā ta.sa.25kha/271; mithyāmatiḥ — 'khrul pa log shes nor ba'i sems// bhrāntirmithyāmatirbhramaḥ a.ko.139ka/1.5.4; mithyā cāsau matiśca mithyāmatiḥ a.vi.1.5.4; durjñānam — chags dang zhe sdang rgyags dang bsnyon/ /bkres skom sogs kyis dbang nyams pas/ /shes bya'i don la log shes skye// rāgadveṣamadonmādakṣuttṛṣṇādikṣatendriyaiḥ durjñāne jñāyamāne'rthe ta.sa.105ka/923.
log shes= log pa'i shes pa/
longs spyod rdzogs pa'i ye shespā. sambhogajñānam, tattvabhedaḥ — de kho na nyid bcu drug ni sprul pa'i sku danglongs spyod rdzogs pa'i sku dang longs spyod rdzogs pa'i gsung dang longs spyod rdzogs pa'i thugs dang longs spyod rdzogs pa'i ye shes danglhan cig skyes pa'i ye shes te ṣoḍaśa tattvānīti nirmāṇakāyaḥ…sambhogakāyaḥ sambhogavāk sambhogacittaṃ sambhogajñānam…sahajajñānamiti vi.pra.123ka/1, pṛ.20.
lta ba'i shes papā. ālocanājñānam, cākṣuṣajñānam — gzhon nu ma len gyis ni lta ba'i shes pa rtog pa med pa gsal ba rang gi mtshan nyid kyi yul can yin la/ spyi'i yul can ni rtog pa dang bcas pa'i mngon sum du brjod do// kumārilastu ālocanājñānaṃ nirvikalpakaṃ vyaktisvalakṣaṇaviṣayaṃ varṇayati, sāmānyaviṣayaṃ tu savikalpakaṃ pratyakṣam ta.pa.9ka/463; ālocanam — don nges pa ni lta ba'i shes pa la ltos nas brjod do// gzhan dag ni rang nyid nges pa'i bdag nyid yin pa'i phyir ro// arthaniścitirālocanāpekṣayocyate, anyeṣāṃ svayameva niścayātmakatvāt ta.pa.224kha/917.
ltar shes pavi. parīkṣakaḥ — de ltar shes pa'i mi ni 'phags pa'i skye bo yin par rig par bya'o// parīkṣakajana āryajano veditavyaḥ sū.a.130kha/3.
ltas shes= rtsis pa naimittikaḥ — dge slong dag de ltar rgyal po zas gtsang mas bram ze mtshan dang ltas shes shing rnam par 'byed pa dang rmi lam gyi gzhung shes pa dag las de skad kyi tshig de thos nas rājā śuddhodano brāhmaṇebhyo lakṣaṇanaimittikavaipañca (ñci) kebhyaḥ svapnādhyāyīpāṭhakebhyaḥ pratiśrutya la.vi.33ka/45; daivajñaḥ mi.ko.31ka; dra. ltas pa/ ltas rtogs pa/ ltas lta ba/
lugs dang mi mthun pa'i spyod pa yang dag par bstan pa la 'jug pa'i ye shespā. pratilomacarisandarśanāvatārajñānam, tathāgatānāmavatārajñānaviśeṣaḥ — gang 'di dag de bzhin gshegs pa rnams kyis thugs su chud (? kyi 'jug ) pa'i ye shes 'di lta ste/ skra'i rtse mo la 'jug pa'i ye shes samlugs dang mi mthun pa'i spyod pa yang dag par bstan pa la 'jug pa'i ye shes samyang dag pa ji lta ba bzhin du des rab tu shes so// sa yānīmāni tathāgatānām… avatārajñānāni yaduta bālapathāvatārajñānaṃ vā…pratilomacarisandarśanāvatārajñānaṃ vā…yathābhūtaṃ prajānāti da.bhū.267ka/59.
lugs dang mthun pa'i spyod pa yang dag par bstan pa la 'jug pa'i ye shespā. anulomacarisandarśanāvatārajñānam, tathāgatānāmavatārajñānaviśeṣaḥ — gang 'di dag de bzhin gshegs pa rnams kyis thugs su chud (? kyi 'jug ) pa'i ye shes 'di lta ste/ skra'i rtse mo la 'jug pa'i ye shes samlugs dang mthun pa'i spyod pa yang dag par bstan pa la 'jug pa'i ye shes samyang dag pa ji lta ba bzhin du des rab tu shes so// sa yānīmāni tathāgatānām… avatārajñānāni yaduta bālapathāvatārajñānaṃ vā…anulomacarisandarśanāvatārajñānaṃ vā…yathābhūtaṃ prajānāti da.bhū.267ka/59.
lugs shesvi. nītijñaḥ — sa bdag rang nyid 'ong bar ni/ /brtson pa lugs shes gru 'dzin gyis/ /shes nas dben pa dag tu bu/ /gro bzhin bye ba la smras pa// potalaḥ kṣitipaṃ jñātvā svayamāgamanodyatam nītijñaṃ putramekānte śroṇakoṭīmabhāṣata a.ka.236kha/27.21; nyāyavit — lugs shes rnams kyi dang po'i gros/ /rgyal sras nges par lhung byed pa'o// ādyaṃ mataṃ nyāyavidāṃ rājaputra nipātanam a.ka.315ka/40.93.
lugs shes pa= lugs shes/
lus gcig la 'du shes gcig pa dagpā. ekatvakāyā ekatvasaṃjñinaḥ — sems can gyi gnas dgulus gcig la 'du shes gcig pa dag/ dper na dge rgyas kyi lha rnams so// nava sattvāvāsāḥ…ekatvakāyāḥ ekatvasaṃjñinaḥ; tadyathā—devāḥ śubhakṛtsnāḥ ma.vyu.2292 (44kha).
lus gcig la 'du shes tha dad pa dagpā. ekatvakāyā nānātvasaṃjñinaḥ, sattvāvāsabhedaḥ — sems can gyi gnas dgulus gcig la 'du shes tha dad pa dag/ dper na/ 'od gsal ba rnams so// nava sattvāvāsāḥ…ekatvakāyāḥ nānātvasaṃjñinaḥ; tadyathā — ābhāsvarāḥ ma.vyu.2291(44kha).
lus kyi las thams cad ye shes kyi sngon du 'gro zhing ye shes kyi rjes su 'brang bapā. sarvakāyakarmajñānapūrvaṃgamaṃ jñānānuparivarti, āveṇikabuddhadharmaviśeṣaḥ ma.vyu.148 (4ka).
lus kyi rnam par shes papā. kāyavijñānam, vijñānabhedaḥ — gal te snyoms par zhugs pa la ji ltar lus kyi rnam par shes pa 'byung zhe na samāpannasya kathaṃ kāyavijñānamiti cet abhi.bhā.70ka/1144; stong pa drug gis thugs kyi rdo rje zhes pa ni mig gi rnam par shes pa dang rna ba'i rnam par shes pa dang sna'i rnam par shes pa dang lce'i rnam par shes pa dang lus kyi rnam par shes pa dang yid kyi rnam par shes pa rnam par dag pas rnam pa drug ste ṣaṭśūnyaiścittavajramiti cakṣurvijñānaṃ śrotravijñānaṃ ghrāṇavijñānaṃ jihvāvijñānaṃ kāyavijñānaṃ manovijñānaṃ viśuddhayā ṣaḍvidham vi.pra.185ka/5.4.
lus kyi rnam par shes pa'i khamspā. kāyavijñānadhātuḥ, dhātubhedaḥ— khams ni bco brgyad de/ mig gi khams danglus kyi rnam par shes pa'i khams dangyid kyi rnam par shes pa'i khams aṣṭādaśadhātavaḥ—cakṣurdhātuḥ…kāyavijñānadhātuḥ…manovijñānadhātuḥ śrā.bhū.92ka/245.
lus kyi ye shes mngon par bsgrub papā. kāyajñānābhinirhāraḥ — des lus kyi ye shes mngon par bsgrub pa de lta bu rab tu thob pastshe'i dbang rab tu 'thob bo// sa evaṃ kāyajñānābhinirhāraprāptaḥ… āyurvaśitāṃ ca pratilabhate da.bhū.245ka/46.
lus kyis rnam par shes par bya bavi. kāyavijñeyam — sna dang lce dang lus kyis rnam par shes par bya ba ghrāṇajihvākāyavijñeyam abhi.bhā.84ka/1196.
lus kyis shes par bya bavi. kāyavijñeyam — rna bas shes par bya ba'i sgra rnams danglus kyis shes par bya ba'i reg bya rnams dang śrotravijñeyāḥ śabdāḥ…kāyavijñeyāni spraṣṭavyāni a.śa.103kha/93.
lus tha dad cing 'du shes tha dad papā. nānātvakāyāḥ nānātvasaṃjñinaḥ, sattvāvāsabhedaḥ — sems can gyi gnas dgu/ lus tha dad cing 'du shes tha dad pa dag/ dper na/ mi rnams dang lha kha cig go// nava sattvāvāsāḥ nānātvakāyāḥ nānātvasaṃjñinaḥ; tadyathā—manuṣyāḥ ekatyāśca devāḥ ma.vyu.2289 (44kha).
lus tha dad la 'du shes gcig papā. nānātvakāyā ekatvasaṃjñinaḥ, sattvāvāsabhedaḥ— sems can gyi gnas dgulus tha dad la 'du shes gcig pa dag/ dper na/ tshangs ris kyi lha dag dang por 'byung ba'o// nava sattvāvāsāḥ…nānātvakāyāḥ ekatvasaṃjñinaḥ; tadyathā—devāḥ brahmakāyikāḥ prathamābhinirvṛttāḥ ma.vyu.2290 (44kha).
ma 'ongs pa'i dus la ma chags ma thogs pa'i ye shes mthong bapā. anāgate'dhvanyasaṅgamapratihatajñānadarśanam, āveṇikabuddhadharmabhedaḥ ma.vyu.152 (4ka).
ma bstan pa'i shes rab canvi. anupadiṣṭaprajñaḥ, bodhisattvasya mi.ko.107ka
ma chags pa'i ye shes= ma chags ye shes/
ma chags ye shespā. asaṅgajñānam — ma chags ye shes bsam gyis mi khyab las/ /kye ma bdag ni bslus zhes rnam par sems// hā vañcito'smīti vicintayāmi asaṅgajñānātu acintiyātaḥ sa.pu.25kha/45.
ma rig pa yongs su shes papā. avidyāparijñā — ma rig pa yongs su shes pa zhes bya ba de ni sdug bsngal gyi phung po nye bar zhi ba'i tshig bla dwags so// avidyāparijñeti duḥkhaskandhavyupaśamasyaitadadhivacanam su.pa.25kha/5.
ma shes= mi shes pa/
ma shes pa= mi shes pa/
mal stan gyis chog shes pavi. śayanāsanasantuṣṭaḥ ma. vyu.2375 (45kha).
mar me mdzad ye shes dpalnā. dīpaṅkaraśrījñānaḥ , ācāryaḥ; = jo bo rje/
mar mi shes pavi. amātṛjñaḥ — mi ma byin pa len pamar mi shes pa phar mi shes pa adattādāyināṃ puruṣāṇāṃ …amātṛjñānāmapitṛjñānām ga.vyū.191ka/273; dra. mar mi 'dzin pa/
mdzod sheskauśikaḥ, kośakāraḥ — kau shi ka nimdzod shes rnams la'o// śrī.ko.166ka