Semantic search

Jump to navigation Jump to search
WylieDefinitions
gang du'ang ma nges pa'i rigspā. aniyataikataragotram, pañcābhisamayagotreṣu ekam — katamāni pañca ? yaduta śrāvakayānābhisamayagotraṃ pratyekabuddhayānābhisamayagotraṃ tathāgatayānābhisamayagotram aniyataikataragotram agotraṃ ca la.a.80ka/27.
gdengs can rigsphaṇikulam — de bzhin du dkyil 'khor la mtha' dag gdengs can rigs so// tathā maṇḍale sakalaphaṇikulamiti vi.pra.56ka/4.98.
gnas gtsang ma'i rigsśuddhāvāsakāyikāḥ, devasamudāyaviśeṣaḥ — 'og min zhes bya ba ni lha dag ste/ de dag gi phyogs gcig na gnas gtsang ma'i rigs kyi lha rnams yod do// akaniṣṭhā nāma devāḥ, teṣāmekadeśe śuddhāvāsakāyikā nāma devāḥ ta.pa.320kha/1107; dra. gnas gtsang ma'i ris/
gri gug gi rigspā. kartṛkākulam — ye shes kyi pad+ma la gri gug gi rigs jñānakamale kartṛkākulam vi.pra.231ka/2.28.
grol ba dang rigs pa'i spobs pa canvi. yuktamuktapratibhānaḥ — mahāyānasaṃprasthitān pudgalān śīlavato guṇāḍhyān yuktamuktapratibhānān śi.sa. 54ka/52.
grub rigssiddhānvayaḥ — siddhānvayāmbhodhisudhādhikasya viśvāvasoḥ siddhapateḥ suteyam a.ka.108.38; grub rigs las skyes siddhānvayajā nā.nā.266kha/29.
grub rigs las skyesvi. siddhānvayajaḥ, o jā nā.nā.266kha/29.
gsang sngags rig pa 'chang ba'i rigspā. mantravidyādharakulam, karmakulam — de nas bcom ldan shA kya thub/ /gsang sngags mtha' dag rigs chen po/ /gsang sngags rig pa 'chang ba'i rigs/ /rigs gsum la ni rnam par gzigs// atha śākyamunirbhagavān sakalaṃ mantrakulaṃ mahat mantravidyādharakulaṃ vyavalokya kulatrayam nā.sa.2kha/23.
gser gyi rigs chen pomahāsuvarṇagotram — gser gyi rigs chen po ni gser rnam pa bzhi'i gnas su 'gyur te mahāsuvarṇagotraṃ hi caturvidhasya suvarṇasyāśrayo bhavati sū.vyā.138ka/13.
gsung gi rigs kyi lha movākkuladevī — gsung gi rigs kyi lha mo rnams kyis bdud rtsi'i bum pas bdag nyid la dbang bskur bar bsgom par bya'o// vākkuladevībhiramṛtaghaṭairabhiṣiñcyamānamātmānaṃ vibhāvya vi.pra.57kha/4.100.
gti mug rigspā. mohakulam — gti mug rigs ni dang por sbyin/ /g+hu ni yang dag rab tu sbyar/ /mthar ni sA hA yang byas na/ /lha dang mi rnams gsod par byed// ādau mohakulaṃ dattvā ghukāraṃ samprayojayet svāhāntaṃ ca punaḥ kṛtvā mārayet suramānuṣām he.ta.28ka/94.
gtsug tor chen po'i rigspā. mahoṣṇīṣakulam, ratnakulam — 'jig rten 'jig rten 'das pa'i rigs/ /'jig rten snang byed rigs chen dang/ /phyag rgya chen po'i rigs mchog dang/ /gtsug tor chen po'i rigs chen no// lokalokottarakulaṃ lokālokakulaṃ mahat mahāmudrākulaṃ cāgryaṃ mahoṣṇīṣakulaṃ mahat nā.sa.2kha/24; 'dir gtsug tor chen po'i rigs chen gang yin pa de ni stong pa lnga ste/ 'jig rten khams kyi le'ur brjod zin to// iha mahoṣṇīṣakulaṃ mahad yattat pañcaśūnyaṃ lokadhātupaṭale uktam vi.pra.183kha/5.1.
gtum po'i rigsmātaṅgakulam — las kyi lhag mas gtum po'i rigs/ /thub pas sun phyung de dag rnams/ /rgyal ba mthong bas pad ma yi/ /'byung gnas bzhin du dri med gyur// te karmaśeṣasaṃprāptamātaṅgakuladūṣitāḥ padmākara iva prāpurvaimalyaṃ jinadarśanāt a.ka.46ka/57.11.
gzhan gyi rigs byung bavi. anyakulodbhavaḥ, o vā — yang na gzhan gyi rigs byung ba/ /byang chub sa bon gdab pa dang/ /sbyang ba yis ni gzung bar bya// atha vā'nyakulodbhavām bodhibījanikṣepeṇa saṃskṛtāmimāṃ gṛhṇīyāt he.ta.7ka/8.
gzhan gyi rigs kyi dpe nye bar sbyar ba'i mtshan nyid=(tī. da.) anyajātīyadṛṣṭāntopasaṃhāralakṣaṇam ma.vyu.4414 (69kha).
gzugs kyi rigsrūpakulam — gzugs kyi rigs las skyes parnams kyi rūpakulajānām vi.pra.39kha/4.23.
gzugs kyi rigs canvi. rūpakulī — de dag la mngon du phyogs pa gzugs kyi rigs can ni thabs te/ sngags kyi dbye bas zhes pa l-i yig gi rigs can nyid do// tasyā abhimukho rūpakulī upāyo mantrabhedaiḥ Ḷkāra kulī vi.pra.54ka/4.83.
gzugs kyi rigs can mavi. rūpakulinī — dbang mo dang tshangs ma ni gzugs kyi rigs can ma'o// de dag la mngon du phyogs pa 'du byed kyi rigs can ni thabs te i yig las skyes pa'o// aindrī, brahmāṇī rūpakulinī tasyāḥ sammukhaḥ saṃskārakulī upāya ikārajanmā vi.pra.54ka/4.83.
gzugs kyi rigs las skyes pavi. rūpakulajaḥ, o jā — de bzhin du gzugs kyi rigs las skyes parnams kyi g.yas kyi phyag dang po na 'khor lo dang gnyis pa na dbyug pa dang evaṃ rūpakulajānāṃ savye prathamahaste cakram, dvitīye daṇḍaḥ vi.pra.39kha/4.23.
ji ltar rigs= ji ltar rigs pa/
ji ltar rigs paavya. yathāyogam, yathocitam — tacca yathāyogaṃ yatra kalpayitavyaṃ…tatra tathā kalpayati śrā.bhū.16kha/38; yathārham — dharmaṃ parebhyaḥ pravadan yathārham jā.mā.416/245; yathānyāyam — yoginīnāṃ yathānyāyamutpattisthitikāraṇam he.ta.2ka/2; yathāyuktam — ji ltar rigs pa de ltar bshad yathāyuktaṃ tathoditam ta.sa.110kha/962; yathābhavyam — hitāni ca yathābhavyaṃ kṣipramāsādayanti te ta.sa.118ka/1019.
kAt+yA ya na'i rigs
kauN+Di n+ya rigskauṇḍinyagotraḥ — kauN+Di n+ya rigs nga'i nyan thos 'di kauṇḍinyagotro mama śrāvako'yam sa.pu.78kha/132.kauSha Thi la nā. = gsus po che kauṣṭhilaḥ, bhikṣuḥ — śarīriṇaṃ dharmamivādhiruhya vigāhate khaṃ vṛṣavāhano yaḥ preṣṭhaḥ pratiṣṭhāpariniṣṭhitānāṃ gariṣṭhadhīḥ kauṣṭhila eṣa bhikṣuḥ a.ka.93.70; tula. kauSha Thi la chen po/
khong du chud pa bdag gi so so rang gi mngon par rtogs par 'gyur ba'i rigspā. adhigamasvapratyātmāryābhisamayagotram, trividheṣu abhisamayagotreṣu ekam — tatra mahāmate tathāgatayānābhisamayagotraṃ trividham yaduta svabhāvaniḥsvabhāvadharmābhisamayagotram, adhigamasvapratyātmāryābhisamayagotram, bāhyabuddhakṣetraudāryābhisamayagotraṃ ca la.a.80kha/28.
khyim bdag gi rigsgṛhapatikulam — khyim bdag gi rigs shing sA la chen po lta bu gṛhapatimahāśālakulam ma.vyu.3864.
kun gzhi rnam par shes pa'i rigs kyi mtshan nyidālayavijñānajātilakṣaṇam lo.ko.39.
las chen rigspā. mahākarmakulam — las chen rigs ni bsdus pa la/ /sdom pa thams cad yang dag ldan/ /mchod pa'i las ni ci nus bzhin/ /kun nas so sor gzung bar bgyi// saṃvaraṃ sarvasaṃyuktaṃ pratigṛhṇāmi tattvataḥ pūjākarma yathāśaktyā mahākarmakuloccaye sa.du.104ka/146.
las kyi rigs
las kyi rigs su bzhugs pavi. karmakulāvasthitaḥ — de bzhin gshegs pa dang rdo rje dang nor bu dang pad+ma dang las kyi rigs su bzhugs pa thams cad sarvatathāgatavajramaṇipadmakarmakulāvasthitāḥ sa.du.101kha/140.
lha rigs= lha'i rigs/
lha'i rigs
  1. = lha'i ris devanikāyaḥ — yi dwags byol song las/ /grol te lha rigs rnams su skyes// tiryagbhyaśca muktā devanikāyeṣūtpadyante sa.du.130kha/244; devakāyaḥ—ji ltar rgyal srid srung bar 'gyur/ /lha yi rigs la rnam pa du// rakṣyaṃ bhavetkathaṃ rājyaṃ devakāyāḥ kathaṃvidhāḥ la.a.65ka/12
  2. devakulam — rdo rje rigs kyi dngos med na/ /rang 'dod lha yi rigs kyis bya// vajrakulābhāvāt sveṣṭadevakulena krīyate he.ta.7ka/18.
lha'i rigs nas rigs su skye bapā. devakulaṅkulaḥ, kulaṅkulabhedaḥ — rigs nas rigs su skye ba de ni rnam pa gnyis te/ lha'i rigs nas rigs su skye bami'i rigs nas rigs su skye ba sa eva kulaṅkulo dvividhaḥ—devakulaṅkulaḥ…manuṣyakulaṅkulaḥ abhi.bhā.21kha/946.
ltos pa'i rigs papā. apekṣāyuktiḥ, yuktibhedaḥ — rigs pa gdags pa rnam par gzhag pa ni rnam pa bzhi ste/ ltos pa'i rigs pa dang bya ba byed pa'i rigs pa dang 'thad pa sgrub pa'i rigs pa dang chos nyid kyi rigs pa'o// yuktiprajñaptivyavasthānaṃ caturvidham apekṣāyuktiḥ, kāryakāraṇayuktiḥ, upapattisādhanayuktiḥ, dharmatāyuktiśca sū.a.245ka/161; śrā.bhū.76ka/196.
lung dang rigs payuktyāgamau — lung dang rigs pas rnam dpyod pa/ /sdug bsngal nyid kyi khyad par gyis/ /sdug bsngal rgyu dang de mi rtag/ /la sogs rang bzhin rtog par mdzad// yuktyāgamābhyāṃ vimṛśan duḥkhahetuṃ parīkṣate tasyānityādirūpaṃ ca duḥkhasyaiva viśeṣaṇaiḥ pra.vā.112kha/1.135.
lus 'phags kyi rigsvaidehīkulam — yul ma ga d+ha na lus 'phags kyi rigs 'di 'byor cing rgyas la lo legs pa dang bde ba dang ldan pa yin te idaṃ vaidehīkulaṃ magadheṣu janapadeṣu ṛddhaṃ ca sphītaṃ ca kṣemaṃ subhikṣaṃ ca la.vi.13kha/14.
ma nges pa'i rigspā. aniyatagotraḥ, gotrabhedaḥ, pañcasu gotreṣu ekaḥ ma.vyu.1264 (27kha); dra. ma nges pa'i rigs can/
ma nges pa'i rigs canvi. aniyatagotrakaḥ — blo gros chen po ma nges pa'i rigs can ni gsum po 'di dag bstan pa'i tshe gang la dga' ba de la rjes su sbyar bar bya'o// aniyatagotrakaḥ punarmahāmate triṣvapyeteṣu deśyamāneṣu yatrānunīyate tatrānuyojyaḥ syāt la.a.80kha/28.
mangs rigsśūdraḥ — bud med dang mangs rigs dag la gnyi ga rtogs pa med pa'i phyir ro// strīśūdrāṇāmubhayapratīterabhāvāt vā.nyā.346kha/99; śūdrī — 'jig rten kun rdzob kyis kha dog nag po'i sa ni dmangs rigs so// lokasaṃvṛtyā kṛṣṇavarṇā bhūmiḥ śūdrī vi.pra.95ka/3.7.
mchog tu dga' ba'i rigspā. paramānandakulam — mchog tu dga' ba'i rigs las byung ba paramānandakulodbhavam he.ta.16kha/52.
mchog tu dga' ba'i rigs las byung bavi. paramānandakulodbhavam — daśagaṅgānadīvālukātulyā ekakuleṣu tathāgatasaṃghāḥ saṃghakuleṣu (hi) anekakulāni…tatra kuleṣu cāsaṃkhyakulāni paramānandakulodbhavāni he.ta.16kha/52.
mi bskyod pa'i rigspā. akṣobhyakulam — bud med dang ni skyes pa yis/ /gang gi srin lag rtsa ba la/ /rdo rje rtse dgu par gyur pa/ /mi bskyod pa yi rigs mchog nyid// anāmikāmūle yasya striyo vā puruṣasya vā navaśūkaṃ bhaved vajramakṣobhyakulamuttamam he.ta.29ka/98.
mi mnyam pa'i rigsviṣamakulam — dpral bar zla ba'i dkyil 'khor la snang ba mtha' yas u ste mi mnyam pa'i 'khor lo la mi mnyam pa'i rigs so// lalāṭe candramaṇḍale amitābha u iti viṣamakulam viṣamacakre vi.pra. 188ka/5.10.
mi rigs= mi rigs pa/
mi rigs byed pavi. anyāyakārī — de bas dgra 'am mdza' yang rung/ /mi rigs byed pa mthong gyur na// tasmādamitraṃ mitraṃ vā dṛṣṭvā'pyanyāyakāriṇam bo. a.15kha/6.33.
mi rigs pa
  1. ayuktiḥ—gal te'ang mngon par 'dod pa'i rdzas/ /gcig phyir yan lag du ma la/ /rten min rdul bzhin 'jug par ni/ /mi rigs gnod can tshad ma'o// yadi vā'bhimataṃ dravyaṃ nānekāvayavāśritam ekatvādaṇuvad vṛtterayuktirbādhikā pramā ta.sa. 23kha/250; anupapattiḥ — ces zer ba'i dogs pa de yang skyed par mi rigs so/ /dus nges pa dang ma nges pa las 'gyur bar snang ba dang 'bad par rigs pa dang mi rigs pa'i phyir te sā cāśaṅkā nānuvidheyā niyamāniyamadarśanātprayatnānupapattyupapattibhyāṃ ca jā.mā. 175ka/202; ayogaḥ — de lta na skad cig ma ma yin pa rnams kyang rim pa dang cig car don byed par mi rigs pa'i phyir ro// tathā vā (? cā)kṣaṇikānāmapi kramayaugapadyābhyāmarthakriyā'yogaḥ vā.ṭī.59kha/12
  2. asamudācāraḥ — log par lta ba'i dug gi sgregs pa dang 'dra ba'i mi rigs pa'i tshig de'i lan rigs pa'i tshul gyis smras pa mithyādṛṣṭiviṣodgārabhūtamasamudācāravacanaṃ yuktenaiva krameṇa pratyuvāca jā.mā.175kha/203; anayaḥ —mdza' bshes dag gis rab tu bcugs gyur kyang/ /khro bas mi rigs g.yang sar ltung bar 'gyur// roṣeṇa gacchatyanayaprapātaṃ nivāryamāṇo'pi suhṛjjanena jā.mā.114kha/133;
mi rigs pa nyidanyāyyam — byin len byas pa'i byin len stobs pa ni mi rigs pa nyid ma yin no// na pratigrāhitasya pratigrahaṇamanyāyyam vi.sū.37kha/47.
mi rigs pa'i chad pakudaṇḍaḥ ma.vyu.5355 (80ka).
mi rigs pa'i spyod pa= mi rigs spyod pa/
mi rigs par chags paviṣamalobhaḥ mi.ko.127kha
mi rigs spyod pa