Semantic search

Jump to navigation Jump to search
Condition
Printout selection
Options
Parameters [
limit:

The maximum number of results to return
offset:

The offset of the first result
link:

Show values as links
headers:

Display the headers/property names
mainlabel:

The label to give to the main page name
intro:

The text to display before the query results, if there are any
outro:

The text to display after the query results, if there are any
searchlabel:

Text for continuing the search
default:

The text to display if there are no query results
class:

An additional CSS class to set for the table
transpose:

Display table headers vertically and results horizontally
sep:

The separator between results
prefix:

Control display of namespace in printouts
Sort options
Delete
Add sorting condition
WylieDefinitions
'dul ba rnam par 'byed panā. vinayavibhaṅgaḥ, granthaḥ ka.ta.3; ma.vyu.1425.
'dul ba rnam par 'byed pa'i tshig rnam par bshad panā. vinayavibhaṅgapadavyākhyānam, granthaḥ ka.ta.4114.
'dul ba rnam par dbye bavinayavibhāgaḥ lo.ko.1253.
'dul ba rnam par gtan la dbab pa nye bar 'khor gyis zhus pa zhes bya ba theg pa chen po'i mdonā. vinayaviniścaya–upāliparipṛcchānāmamahāyānasūtram, granthaḥ — 'phags pa 'dul ba rnam par gtan la dbab pa nye bar 'khor gyis zhus pa zhes bya ba theg pa chen po'i mdo āryavinayaviniścaya–upāliparipṛcchānāmamahāyānasūtram *ka.ta.4135.
'dul ba shes= 'dul ba shes pa/
'dul ba shes pavinayavit — kha che yin la bye brag tu smra ba ma yin pa yang yod de/ 'dul ba shes pa la sogs pa dang/ mdo sde pa btsun pa la sogs pa gang dag yin pa'o// santi kāśmīrā na vaibhāṣikāḥ, ye vinayavidādayaḥ sautrāntikāḥ bhadantādayaḥ abhi.sphu.311ka/1186.
'dul ba'i khamsvinayadhātuḥ lo.ko.1253.
'dul ba'i mdo'i 'grel pa mngon par brjod pa rang gi rnam par bshad pa zhes bya banā. vinayasūtravṛttyabhidhānasvavyākhyānanāma, granthaḥ ka.ta.4119.
'dul ba'i thabs kyi khamsvinayopāyadhātuḥ lo.ko.1254.
'dus byas dang 'dus ma byas kyi khams yang dag par bsgrub papā. saṃskṛtāsaṃskṛtadhātusamudāgamaḥ — byang chub sems dpa'i sa chos kyi sprin la gnas pa'i byang chub sems dpa' ni chos kyi khams yang dag par bsgrub pa yang dag pa ji lta ba bzhin du rab tu shes so//… 'dus byas dang 'dus ma byas kyi khams yang dag par bsgrub pa dang dharmameghāyāṃ bodhisattvabhūmau pratiṣṭhito bodhisattvo dharmadhātusamudāgamaṃ ca yathābhūtaṃ prajānāti… saṃskṛtāsaṃskṛtadhātusamudāgamaṃ ca da.bhū.265kha/58.
'dus byas dang 'dus ma byas la so sor rnam par rtog pa la mngon par chags pa'i mtshams sbyor bapā. saṃskṛtāsaṃskṛtaprativikalpābhiniveśasandhiḥ, sandhibhedaḥ — blo gros chen po chos thams cad kyi sgra ji bzhin du mngon par chags pa'i mtshams sbyor ba ni tshad med de/ mtshan nyid la mngon par chags pa'i mtshams sbyor ba dang'dus byas dang 'dus ma byas la so sor rnam par rtog pa la mngon par chags pa'i mtshams sbyor ba dang aparimito mahāmate sarvadharmāṇāṃ yathārutārthābhiniveśasandhiḥ lakṣaṇābhiniveśasandhiḥ…saṃskṛtāsaṃskṛtaprativikalpābhiniveśasandhiḥ la.a.119ka/66.
'dus byas dang 'dus ma byas rnam par nges pa zhes bya banā. saṃskṛtāsaṃskṛtaviniścayanāma, granthaḥ ka.ta.3897.
'dus byas kyi chos kyi rnam grangssaṃskṛtadharmaparyāyāḥ — dus adhvā, gtam gzhi kathāvastu, nges par 'byung bcas saniḥsārāḥ, gzhi dang bcas pa savastukāḥ abhi.bhā.29ka/26.
'dus pa'i sgrub pa'i thabs rnam par gzhag pa'i rim pa zhes bya banā. samājasādhanavyavasthālināma, granthaḥ ka.ta.1809.
'dus te shes par byed pasaṃjñānanā, saṃskāraskandhasya lakṣaṇam — 'dus te shes par byed pa'i mtshan nyid saṃjñānanālakṣaṇam ma.vyu.7566; mi.ko.13ka
'dzin pa'i rnam pa

grāhakākāraḥ — de la blo ni yongs gcod pa/ /'dzin pa'i rnam par 'dod pa de/ /de yi bdag nyid phyir bdag rig/ tatra buddheḥ paricchedo grāhakākārasammataḥ tādātmyādātmavit pra.vā.132ka/2.

'dzin pa'i rnam rigudgrahavijñaptiḥ — lus dang gnas dang longs spyod rnams/ /gzung ba rnam rig gsum po ste/ /yid dang 'dzin pa'i rnam rig dang/ /rnam par rtog ni 'dzin pa gsum// dehaḥ pratiṣṭhā bhogaśca grāhyavijñaptayastrayaḥ mana udgrahavijñaptirvikalpo grāhakāstrayaḥ la.a.161kha/112.
'dzin par byed pa'i rnam papā. grāhakākāraḥ — shes pa bzhin zhes bya ba ni sngon po la sogs pa 'dzin par byed pa'i rnam pa bzhin no// bodhavaditi nīlādigrāhakākāravat ta.pa.108kha/668.
'gog pa dang 'gog pa med pa la mngon par chags pas so so rnam par rtog pa'i mtshams sbyor bapā. nirodhānirodhābhiniveśaprativikalpasandhiḥ, sandhibhedaḥ la.a.119ka/66.
'gog pa la chos shes papā. nirodhe dharmajñānam, ṣoḍaśacittakṣaṇeṣu ekaḥ ma.vyu.1226; abhi.bhā.17ka/924.
'gog pa la chos shes pa'i bzod papā. nirodhe dharmajñānakṣāntiḥ, ṣoḍaśacittakṣaṇeṣu ekaḥ ma.vyu.1225; abhi.bhā.17ka/924.
'gog pa la rjes su rtogs pa'i shes papā. nirodhe'nvayajñānam, ṣoḍaśacittakṣaṇeṣu ekaḥ ma.vyu.1228.
'gog pa la rjes su rtogs par shes pa'i bzod papā. nirodhe'nvayajñānakṣāntiḥ, ṣoḍaśacittakṣaṇeṣu ekaḥ ma.vyu.1227.
'gog pa la rjes su shes papā. nirodhe'nvayajñānam, ṣoḍaśacittakṣaṇeṣu ekaḥ ma.vyu.1228; abhi.bhā.17ka/924.
'gog pa la rjes su shes pa'i bzod papā. nirodhe'nvayajñānakṣāntiḥ, ṣoḍaśacittakṣaṇeṣu ekaḥ ma.vyu.1227; abhi.bhā.17ka/924.
'gog pa shes papā. nirodhajñānam, daśajñāneṣu ekam — ityetāni daśa jñānāni bhavanti yaduta dharmajñānam, anvayajñānam, saṃvṛtijñānam, duḥkhajñānam, samudayajñānam, nirodhajñānam, mārgajñānam, paracittajñānam, kṣayajñānam, anutpādajñānañca abhi.bhā.44kha/1040; bo.bhū.114ka/147.
'gog pa'i khamspā. nirodhadhātuḥ, dhātubhedaḥ — yaścāyuṣmānnānanda prahāṇadhātuḥ, yaśca virāgadhātuḥ, yaśca nirodhadhātuḥ a.śa.257kha/236.
'gog pa'i rnam panirodhākāraḥ — ‘nāsti mokṣaḥ’ iti dṛṣṭicaritānāṃ nirodhākāraḥ abhi.bhā.50ka/1062.
'gog pa'i rnam par thar panirodhavimokṣaḥ — sarvāṇi caitāni nimokṣādīni pṛthagjanāryasāntānikāni, sthāpayitvā nirodhavimokṣam abhi.bhā.81ka/1183.
'gro ba rnam pa gsum

gatistridhā :

  1. lus phyin byed pa śarīravāhinī
  2. mos pa las byung ba ādhimokṣikī
  3. yid mgyogs pa manojavā; dra. — gatistridhā śāsturmanojavā anyeṣāṃ vāhinyapyādhimokṣikī abhi.ko.7.48; śarīravāhinī ādhimokṣikī manojavā ca tatra gatiḥ abhi.bhā.7.48.
'gro ba thams cad du dbang po'i kha dog gis rnam par spyod papā. sarvajagadindrrabalavivaraṇaḥ, bodhisattvasamādhiviśeṣaḥ — tān buddhavikurvitasamudrānavataranti nānāsamādhyavatāraiḥ yaduta samantadharmadhātuvyūhena…sarvajagadindrabala(varṇa)vivaraṇena bodhisattvasamādhinā ga.vyū.305ka/28.
'gro ba thams cad du khyad par 'phags pa'i dkyil 'khor chags pa med pa'i rnam par spyod papā. sarvajagadviśeṣāsaṅgamaṇḍalavivaraṇaḥ, bodhisattvasamādhiviśeṣaḥ — tān buddhavikurvitasamudrānavataranti nānāsamādhyavatāraiḥ yaduta samantadharmadhātuvyūhena…sarvajagadviśeṣāsaṅgamaṇḍalavivaraṇena bodhisattvasamādhinā ga.vyū.305ka/28.
'gro ba thams cad du khyad par chen po dang ldan pa'i ye shes mngon par shes papā. sarvajagadbhūriviśeṣajñānābhijñaḥ, bodhisattvasamādhiviśeṣaḥ — tān buddhavikurvitasamudrānavataranti nānāsamādhyavatāraiḥ yaduta samantadharmadhātuvyūhena…sarvajagadbhūriviśeṣajñānābhijñena bodhisattvasamādhinā ga.vyū.307kha/30.
'gro ba thams cad du ye shes rnam par phye bapā. sarvajagajjñānasuvibhaktam, prajñāpāramitāmukhaviśeṣaḥ — imāni prajñāpāramitāmukhāni saṃgāyatām, yaduta śāntigarbhaṃ nāma prajñāpāramitāmukham....sarvajagajjñānasuvibhaktaṃ ca nāma prajñāpāramitāmukham ga.vyū.17ka/114.
'gro ba thams cad yongs su bskyab pa'i ye shes kyi sprinpā. sarvajagatparitrāṇajñānamegham, samādhimukhaviśeṣaḥ — samantanetradvārapradīpaṃ nāma sūtrāntaṃ…śrutvā sarvadharmanayeṣu daśa samādhimukhasamudrān pratyalabhata yaduta sarvajagatparitrāṇajñānameghaṃ ca nāma samādhimukham ga.vyū.244ka/327.
'gro ba'i 'khor ba rnam par dag pa la 'jug papā. jagatsaṃsāraviśuddhivigāhanam, prajñāpāramitāmukhaviśeṣaḥ — jakāraṃ parikīrtayato jagatsaṃsāraviśuddhivigāhanaṃ nāma prajñāpāramitāmukhamavakrāntam ga.vyū.274kha/353.
'gro ba'i gzhi tha dad pa thams cad khong du chud pas mngon par shes papā. sarvajagattalabhedajñānābhijñaḥ, bodhisattvasamādhiviśeṣaḥ — sarvajagattalabhedajñānābhijñena bodhisattvasamādhinā.......bhagavato vairocanasya buddhavikurvitasamudrānavataranti ga.vyū.307kha/30.
'gro ba'i mi shes gcod pa povi. jagadajñānavicchedī — jagadajñānavicchediśuddhatattvārthadeśaka…vajrasattva namo'stu te pra.vi.3.13/10.
'gro shespattiḥ, senāviśeṣaḥ; glang po gcig shing rta gcig rta gsum rkang thang lnga bcas kyi ming mi.ko.48kha; dra. 'gro shes pa/
'gro shes pajaṅgamam — skyed mos tshal chen po me tog dang 'bras bu phun sum tshogs pa dang ldan pa 'gro shes pa puṣpasaṃpannaṃ ca mahadudyānaṃ jaṅgamaṃ ca a.śa.285ka/262; dra. 'gro shes/
'jam dpal ye shes sems dpa'nā. jñānasattvamañjuśrīḥ — 'jam dpal ye shes sems dpa'i snying po grub pa zhes bya ba jñānasattvamañjuśrīsārasiddhināma ka.ta.2105; mañjuśrījñānasattvaḥ— 'jam dpal ye shes sems dpa'i don dam pa'i mtshan yang dag par brjod pa mañjuśrījñānasattvasya paramārthā nāmasaṅgītiḥ ka.ta.360.
'jig pa rnam par 'brel bavyayavinibandhaḥ — avidyānirodhātsaṃskāranirodha iti vyayavinibandha eṣaḥ da.bhū.223ka/33.
'jig rten 'byung ba rnam par dmigs pa('i sgo) pā. lokasaṃbhavavijñaptimukham, prajñāpāramitāmukhabhedaḥ — ñakāraṃ parikīrtayato lokasambhavavijñaptimukhaṃ nāma prajñāpāramitāmukhamavakrāntam ga.vyū.274kha/353.
'jig rten gsum las rnam par rgyal banā. trailokyavijayaḥ — 'jig rten gsum las rnam par rgyal ba'i phyag rgya trailokyavijayamudrā vi.pra.111kha/3. 35; 'jig rten gsum ni rnam rgyal gyis/ bdag bsrung la sogs byas nas trailokyavijayenātmarakṣādikaṃ kṛtvā sa.du.241/240; 'jig rten gsum las rnam par rgyal ba rtog pa'i rgyal po chen po trailokyavijayamahākalparājaḥ ka.ta.482; dra. 'jig rten gsum rnam par rgyal ba/
'jig rten gsum las rnam par rgyal ba'i phyag rgyapā. trailokyavijayamudrā — vajragaruḍamudrayā vajrāmṛtaṃ kṛtvā trailokyavijayamudrayā deśādhipasyāvāhanaṃ kuryāt vi.pra.111kha/3.35.
'jig rten gsum rnam par rgyal bavi. trilokavijayaḥ — madhye niveśayet vajrapāṇiṃ mahākrodhaṃ trilokavijayāvaham sa.du.209/208; trailokyavijayī— kṛṣṇāmbaradharaḥ kruddhastrailokyavijayī sa.du.225/224; dra. 'jig rten gsum las rnam par rgyal ba/
'jig rten gsum rnam rgyal= 'jig rten gsum rnam par rgyal ba/
'jig rten gyi khamspā. lokadhātuḥ, dhātubhedaḥ — tatra dvau vā dhātū lokadhātuḥ sattvadhātuśca bo.bhū.53ka/62; trisāhasramahāsāhasro lokadhātuḥ ma.mū.172kha/95.
'jig rten gyi khams 'byams klas papā. lokadhātuprasaraḥ — sa ekaikasmin kalpe ekaikasmin lokadhātuprasare anekān buddhān…satkaroti da.bhū. 247ka/47.
'jig rten gyi khams 'jug pa dang ldog pa yang dag par bsgrub papā. lokadhātupravṛttinivṛttisamudāgamaḥ, samudāgamaviśeṣaḥ — dharmameghāyāṃ bodhisattvabhūmau pratiṣṭhito bodhisattvo dharmadhātusamudāgamaṃ ca…lokadhātupravṛttinivṛttisamudāgamaṃ ca yathābhūtaṃ prajānāti da.bhū.265kha/58.