Semantic search

Jump to navigation Jump to search
Condition
Printout selection
Options
Parameters [
limit:

The maximum number of results to return
offset:

The offset of the first result
link:

Show values as links
headers:

Display the headers/property names
mainlabel:

The label to give to the main page name
intro:

The text to display before the query results, if there are any
outro:

The text to display after the query results, if there are any
searchlabel:

Text for continuing the search
default:

The text to display if there are no query results
class:

An additional CSS class to set for the table
transpose:

Display table headers vertically and results horizontally
sep:

The separator between results
prefix:

Control display of namespace in printouts
Sort options
Delete
Add sorting condition
WylieDefinitions
bstan bcos shes pa nyidśāstrajñatā — de la bstan bcos shes pa nyid kyi gzhi ni rig pa'i gnas lnga ste tatra śāstrajñatāyāḥ pañca vidyāsthānāni vastu sū.a.223ka/131.
bstan pa gnas pa phra ba la 'jug pa'i ye shespā. śāsanasthitisūkṣmapraveśajñānam, sūkṣmapraveśajñānaviśeṣaḥ — yang dag par rdzogs pa'i sangs rgyas rnams kyi phra ba la 'jug pa'i ye shes 'di lta ste/ spyod pa phra ba la 'jug pa'i ye shes sambstan pa gnas pa phra ba la 'jug pa'i ye shes samyaksaṃbuddhānāṃ sūkṣmapraveśajñānāni yaduta caryāsūkṣmapraveśajñānaṃ vā…śāsanādhiṣṭhānasaddharmasthiti(śāsanasthitisūkṣmapraveśa) jñānaṃ vā da.bhū.266ka/58.
bya ba grub pa'i ye shespā. kṛtyānuṣṭhānajñānam, jñānabhedaḥ — sangs rgyas rnams kyi ye shes ni rnam pa bzhi ste/ me long lta bu'i ye shes dang mnyam pa nyid kyi ye shes dang so sor rtog pa'i ye shes dang bya ba grub pa'i ye shes so// caturvidhaṃ buddhānāṃ jñānamādarśajñānaṃ samatājñānaṃ pratyavekṣājñānaṃ kṛtyānuṣṭhānajñānaṃ ca sū.vyā.160ka/48; de nyid mtshan yang dag par brjod pa'i bya ba grub pa'i ye shes la bstod pa las kyang tshigs su bcad pa gnyis pas yang dag par bsdus te gsungs pa sa eva saṅgīto nāmasaṅgītyāmapi kṛtyānuṣṭhānajñānastave dvitīyaślokenoktaḥ vi.pra.138kha/1, pṛ.37.
bya ba nan tan du grub pa'i ye shespā. kṛtyānuṣṭhānajñānam mi.ko.3kha; dra. bya ba nan tan/
bya ba sgrub pa'i ye shes= bya ba grub pa'i ye shes/
bya ba shes pavi. vidhijñaḥ — thams cad bzo'i gnas dang las kyi gnas kyi bya ba shes pa sarvaśilpasthānakarmasthānavidhijñāḥ rā.pa.246kha/145.
bya mi bya mi shes pavi. ūhāpohavirahitaḥ — drang srong chen po gang bdag gis dud 'gro'i skye gnas su skyes pas bya mi bya mi shes nas khyod cung zad nongs pa ci mchis pa bdag la khyod kyis bzod pa mdzod cig kṣamasva mama maharṣe yanmayā ūhāpohavirahitena tiryagyonāvupapannena tava kiṃcidapakṛtaṃ syāt a.śa.104kha/94; a.śa.114ka/104.
byang chub kyi phyogs dang ldan pa'i lhag pa'i shes rab la gnas papā. bodhipakṣyapratisaṃyukto'dhiprajñavihāraḥ, bodhisattvavihāraḥ — de la byang chub sems dpa'i byang chub kyi phyogs dang ldan pa'i lhag pa'i shes rab la gnas pa gang zhe na tatra katamo bodhisattvasya bodhipakṣyapratisaṃyukto'dhiprajñavihāraḥ bo.bhū.165kha/219.
byang chub rnam par sangs rgyas pa'i ye shes gzi brjid=(?) nā. vibuddhajñānabodhidhvajatejaḥ, tathāgataḥ — de'i 'og tu de bzhin gshegs pa byang chub rnam par sangs rgyas pa'i ye shes gzi brjid ces bya ba bsnyen bskur to// tasyānantaraṃ vibuddhajñānabodhidhvajatejo nāma tathāgata ārāgitaḥ ga.vyū.155ka/238.
byang chub sems dpa'i bsod nams dang ye shes dang rdzu 'phrul gyi tshogs yongs su rdzogs pavi. bodhisattvapuṇyajñānarddhisambhārasuparipūrṇaḥ—byang chub sems dpa'i bsod nams dang ye shes dang rdzu 'phrul gyi tshogs yongs su rdzogs shing 'gro ba thams cad nye bar 'tsho ba mi zad pa la rab tu zhugs pa sarvabodhisattvapuṇyajñānarddhisambhārasuparipūrṇākṣayasarvajagadupajīvyatāpratipannaiḥ da. bhū.166kha/1.
byang chub sems dpa'i shes rab dang thabs thams cad kyi pha rol tu phyin pa dam pa thob pavi. sarvabodhisattvaprajñopāyaparamapāramitāprāptaḥ — byang chub sems dpa'i dge 'dun chen pobyang chub sems dpa'i shes rab dang thabs thams cad kyi pha rol tu phyin pa dam pa thob pathabs gcig tu mahatā bodhisattvagaṇena sārdhaṃ…sarvabodhisattvaprajñopāyaparamapāramitāprāptaiḥ da.bhū. 166kha/1.
byang chub sems dpa'i ye shespā. bodhisattvajñānam — byang chub sems dpa'i ye shes kyi yul dang spyod yul thams cad rab tu thob pas gnas pa sarvaiḥ sarvabodhisattvajñānaviṣayagocarapratilabdhavihāribhiḥ da.bhū.166ka/1.
byang chub sems dpa'i ye shes kyi yul dang spyod yul thams cad rab tu thob pas gnas pavi. sarvabodhisattvajñānaviṣayagocarapratilabdhavihārī — byang chub sems dpa'i dge 'dun chen pobyang chub sems dpa'i ye shes kyi yul dang spyod yul thams cad rab tu thob pas gnas pathabs gcig tu mahatā bodhisattvagaṇena sārdhaṃ…sarvaiḥ sarvabodhisattvajñānaviṣayagocarapratilabdhavihāribhiḥ da.bhū.166ka/1.
byas pa shes pa
byas shes= byas pa shes pa/
bye brag mi shes pavi. aviśeṣajñaḥ — dogs pa mi 'os la yang dogs/ /dogs 'os skyon la 'ang dogs pa med/ /bye brag mi shes g.yo ba yis/ /sa skyong bya rog dogs pa can// aśaṅkyādapi śaṅkante śaṅkādoṣe'pyaśaṅkitāḥ aviśeṣajñacapalā bhūpālāḥ kākaśaṅkinaḥ a.ka.176kha/20.9.
bye brag shes pavi. vibhāgajñaḥ — bye brag shes pa sus mthong ba/ /de dag rtog pa'i dbang mi 'gro// ye paśyanti vibhāgajñā na te tarkavaśaṃgatāḥ la.a.176ka/138.
bye brag tu shes pa= bye brag shes pa/
bye brag tu shes par bya ba
bye brag tu shes par byed pavyutpādanam — snyan par smra bas ni chos de la mos par byed de/ de'i don bye brag tu shes par byed pa dang the tshom gcod pa'i phyir ro// priyavāditayā taṃ dharmamadhimucyate tadarthavyutpādanasaṃśayacchedanataḥ sū.vyā.210ka/113.
byed pa po dang tshor ba po'i 'du shes dang bral bavi. kārakavedakasaṃjñāpagataḥ — de rnam par thar pa'i sgo gsum po 'di dag sgom pasbyed pa po dang tshor ba po'i 'du shes dang bral ba dang ya imāni trīṇi vimokṣamukhāni bhāvayan…kārakavedakasaṃjñāpagataḥ da.bhū.223kha/34.
byis pa'i shes pabālavijñānam—byis dang lkugs sogs blo 'dra ba/ /zhes bya ba ni byis pa'i shes pa dang 'dra zhing lkugs pa la sogs pa'i shes pa dang 'dra'o// bālamūkādivijñānasadṛśamiti bālavijñānasadṛśam, mūkādivijñānasadṛśam ta.pa.12kha/470.
bzang ngan shesvi. śubhāśubhajñaḥ — bzang ngan shes shing dus shes pa/ /khyab bdag dam shes dam tshig ldan// śubhāśubhajñaḥ kālajñaḥ samayajñaḥ samayī vibhuḥ nā.sa.5kha/89.
bzo mngon par shes pa
bzo mngon par shes pa dang ldan papā. śilpābhijñāvān, bodhisattvavimokṣaḥ — rigs kyi bu kho bo ni byang chub sems pa'i rnam par thar pa bzo mngon par shes pa dang ldan pa thob pa ahaṃ kulaputra śilpābhijñāvato bodhisattvavimokṣasya lābhī ga.vyū.273kha/352.
bzod shespā. kṣāntijñānam — sdug bsngal la sogs bden pa la/ /chos shes rjes su shes pa dang/ /bzod shes skad cig bdag nyid 'di/ kun shes tshul la mthong ba'i lam// dharmajñānānvayajñānakṣāntijñānakṣaṇātmakaḥ duḥkhādisatye dṛṅmārga eṣa sarvajñatānaye abhi.a.6kha/3.11.
bzung zin pa 'dzin pa'i shes papā. gṛhītagrāhi jñānam — gang bzung zin pa 'dzin pa'i shes pa de ni tshad ma ma yin te/ dran pa bzhin no// yad gṛhītagrāhi jñānaṃ na tat pramāṇam, yathā—smṛtiḥ ta.pa.14kha/474.
cang shes
  • vi.
  1. ājāneyaḥ, kulīnaḥ — suguptamasya kośabastiguhyamabhūnnimnagaṃ saṃchāditam, tadyathā hastyājāneyasya vā aśvājāneyasya vā ga.vyū. 232kha/310; yānayugyāni…ājāneyāśvagajagoyuktāni ga.vyū.169ka/251; satpuruṣaiḥ…puruṣājāneyaiḥ…puruṣadamyasārathibhiḥ sarvasattvāḥ paramasukhe niyojayitavyāḥ a.sā.294ka/166; ājanyaḥ — namaste puruṣājanya namaste puruṣottama bo.bhū.31ka/34;
  • pā. ājāneyaḥ, śrāvakaguṇaḥ — sārdhaṃ dvādaśabhirbhikṣuśataiḥ sarvairarhadbhiḥ kṣīṇāsravaiḥ…suvimuktaprajñairājāneyairmahānāgaiḥ sa.pu.1ka/1; ma.vyu.1080;
  • saṃ.
  1. = rta khyad par can ājāneyaḥ, kulīnāśvaḥ — ājāneyāḥ kulīnāḥ syuḥ a.ko.2.8.44
  2. = cang shes nyid ājāneyatā — yā cittasya śāntirupaśāntiḥ…karmaṇyatā ājāneyatā śi.sa.68kha/67.
cang shes 'gros= cang shes kyi 'gros/
cang shes kyi 'grospā. ājāneyagatiḥ — catasra imā rāṣṭrapāla ājāneyagatayo bodhisattvenānugantavyāḥ…sugatipratilābhaḥ…guruśuśrūṣaṇā…prāntaśayyāsanābhiratiḥ…pratibhānapratilābhaḥ rā.pa.234ka/128.
cang shes pa= cang shes/
chad pa'i 'du shesparibhavasaṃjñā — shas cher chad pa'i 'du shes skyes mahatī paribhavasaṃjñā utpannā a.śa.278kha/256.
chags med dam pa'i ye shesnā. asaṅgottarajñānī, bodhisattvaḥ — yaduta jñānottarajñāninā ca bodhisattvena…asaṅgottarajñāninā ca ga.vyū.275ka/1.
chags pa ma mchis pa'i ye shespā. asaṅgajñānam — ye punarbhagavan sattvāḥ sarvajñajñānaṃ prārthayanti, asaṅgajñānaṃ svayaṃbhūjñānamasamajñānamanuttarajñānaṃ prārthayante su.pa.22ka/2.
chags pa med pa'i ye shesasaṅgajñānam — chags pa med pa'i ye shes mngon sum asaṅgajñānābhimukhaḥ da.bhū.223kha/34.
chags pa med pa'i ye shes mngon sumpā. asaṅgajñānābhimukhaḥ, prajñāpāramitāvihāraviśeṣaḥ — asaṅgajñānābhimukho nāma prajñāpāramitāvihāro'bhimukhībhavati da.bhū.223kha/34.
chen po'i shes rabvi. mahāprajñaḥ, śrāvakasya ma.vyu.1107.
cho ga shes pavi. vidhijñaḥ — cho ga shes pas de bris nas/ lha yi tshogs ni spyan drangs te likhitavyaṃ vidhijño devagaṇamākarṣayet du.pa.245/244; dra. cho ga mkhyen/ cho ga mkhan/
cho lo'i don shesvi. akṣahṛdayajñaḥ — ṛtuparṇaścākṣahṛdayajñaḥ, nāśvahṛdayavedī ta.pa.266ka/1001; akṣahṛdayābhijñaḥ — nalastvaśvahṛdayajñaḥ, nākṣahṛdayābhijñaḥ ta.pa.266ka/1001; dra. cho lo'i dor shes/
cho lo'i dor shesvi. akṣahṛdayajñaḥ — nalartuparṇayoścāsāvaśvākṣahṛdayajñayoḥ ta.sa.115kha/1001; dra. cho lo'i don shes/
chog mi shes= chog mi shes pa/
chog mi shes pa
  • kri. na tṛptiṃ gacchati — na cāsau puṇyamayaiḥ saṃskāraistṛptiṃ gacchati a.śa.94ka/84;
  • saṃ.
  1. asantoṣaḥ — nāsti nāstītyasaṃtoṣād ya eva dhanināṃ japaḥ punarbhave bhavet ko vā sa eva praśamo yadi a.ka.9.76
  2. = chog mi shes pa nyid asaṃtuṣṭitā — abhidhyā… asaṃtuṣṭitāṃ ca mahecchatāṃ ca da.bhū.190kha/17;
  • pā. atuṣṭiḥ — labdhe bhūyaḥspṛhā'tuṣṭiḥ abhi.ko.6.6; tadvyākhyā — labdheṣu kila praṇīteṣu cīvarādiṣu bhūyaskāmatā asantuṣṭiḥ abhi.bhā./892; asantuṣṭiḥ — bodhisattvo mahecchatāmasantuṣṭiṃ lābhasatkāragardhamutpannam adhivāsayati sāpattiko bhavati bo.bhū.86kha/110;
  • vi.
  1. atṛptaḥ — me ltar chog mi shes pa anala ivātṛptaḥ la.a.82ka/29; avitṛptaḥ — yathā śvā duḥkhārtaḥ satatamavitṛptaḥ kṣudhitakaḥ sū.a.163ka/53
  2. asantuṣṭaḥ — tatra katamā asaṃtuṣṭaprayogatā asaṃtuṣṭo bhavati kuśalakuśalairdharmai śrā.bhū.153kha/394
  3. atṛptijanakaḥ — sa mahātmā… karmāntānuṣṭhānaparigrahaśramamatṛptijanakaṃ kṛśāsvādaṃ gārhasthyam avetya jā.mā.61/36.
chog mi shes pa'i brtson 'gruspā. asaṃtuṣṭivīryam, vīryabhedaḥ — asaṃtuṣṭivīryamalpenādhigamenāsaṃtuṣṭitaḥ sū.a.208kha/112.
chog shes= chog shes pa/
chog shes bdag nyidvi. tuṣṭyātmakaḥ — teṣāṃ tuṣṭyātmakāstrayaḥ abhi.ko.6.7; tadvyākhyā — saṃtuṣṭisvabhāvāḥ cīvarapiṇḍapātaśayanāsanasantuṣṭayaḥ abhi.bhā./893.
chog shes pa
  • saṃ. saṃtoṣaḥ — atha bodhisattvaḥ… sātmībhūtasaṃtoṣaḥ śakramuvāca jā.mā.66/39;
  • pā. tuṣṭiḥ — vanāśā'lpecchatā tuṣṭirdhūtasaṃlekhasevanam abhi.a.1.54; santuṣṭiḥ — sā na santuṣṭisvabhāveti kathaṃ caturtho'pyayamāryavaṃśo bhavatyalobhasvabhāvaḥ abhi.sphu.161kha/893;
  • vi. saṃtuṣṭaḥ — alpamātrasaṃtuṣṭasya sū.a.185kha/81.
chos bdag med par shes pa= chos la bdag med par shes pa/
chos dri ma med pa'i ri bo ye shes kyi rtse mo'i 'odnā. vimaladharmaparvatajñānaśikharābhaḥ, tathāgataḥ — tasya ca mayā tathāgatasyānantaraṃ vimaladharmaparvatajñānaśikharābho nāma tathāgata ārāgitaḥ ga.vyū.153ka/236.
chos kyi 'du shesdharmasaṃjñā — sa tasyāṃ durlabhadharmasaṃjñāyāṃ saṃmohabahulāyāmapi tiryaggatau vartamānaḥ paṭuvijñānatvānna dharmacaryānirudyogamatirbabhūva jā.mā.411/241.
chos kyi 'khor lo bskor ba phra ba la 'jug pa'i ye shespā. dharmacakrapravartanasūkṣmapraveśajñānam, sūkṣmapraveśajñānabhedaḥ — yānīmāni tathāgatānām…sūkṣmapraveśajñānāni yaduta caryāsūkṣmapraveśajñānaṃ vā…dharmacakrapravartanasūkṣmapraveśajñānaṃ vā da.bhū.266ka/58.