Semantic search

Jump to navigation Jump to search
Condition
Printout selection
Options
Parameters [
limit:

The maximum number of results to return
offset:

The offset of the first result
link:

Show values as links
headers:

Display the headers/property names
mainlabel:

The label to give to the main page name
intro:

The text to display before the query results, if there are any
outro:

The text to display after the query results, if there are any
searchlabel:

Text for continuing the search
default:

The text to display if there are no query results
class:

An additional CSS class to set for the table
transpose:

Display table headers vertically and results horizontally
sep:

The separator between results
prefix:

Control display of namespace in printouts
Sort options
Delete
Add sorting condition
WylieDefinitions
dben par 'du shes parahaḥsaṃjñā — rang bzhin nyams par byas pa nyid ni phul ba nyid ma yin no/…/dben par ma yin no/ /dben par 'du shes pas ma yin no// na naṣṭaprakṛtikṛtatāṃ pratyākhyātatvam…na rahasi na rahaḥsaṃjñayā vi.sū.12kha/13.
dbye mi shesvi. avibhāgajñaḥ — mthong dang rnam rtog dbye mi shes/ /'jig rten phyi'o snyam du sems// dṛśyakalpāvibhāgajño loko bāhyaṃ tu manyate ta.sa.40ka/411.
dbye shesvi. pravibhāgajñaḥ — des na dbang 'das don mthong ba/ /nang gi mun pa'i tshogs 'joms pa/ /rig byed don gyi dbye shes dang/ /byed pa po yang khas blang gyis// atīndriyārthadṛk tasmād vidhūtāntastamaścayaḥ vedārthapravibhāgajñaḥ kartā cābhyupagamyatām ta.sa.113kha/981.
de bzhin gshegs pa ma 'dres pa'i rnam par thar par mdzad pa'i ye shes kyi mthar phyin pavi. asaṃbhinnatathāgatavimokṣajñānaniṣṭhāgataḥ ma.vyu.368.
de bzhin gshegs pa thams cad 'dus pa'i byin gyis rlabs kyi ye shes kyi phyag rgyapā. sarvatathāgatasamājādhiṣṭhānajñānamudrā, jñānamudrāviśeṣaḥ ma.vyu.4305.
de bzhin gshegs pa thams cad bsdams pa'i ye shes kyi phyag rgyapā. sarvatathāgatabandhanajñānamudrā, jñānamudrāviśeṣaḥ ma.vyu.4313.
de bzhin gshegs pa thams cad kyi chos kyi tshig spros pa med pa'i ye shes kyi phyag rgyapā. sarvatathāgatadharmavāgniṣprapañcajñānamudrā, jñānamudrāviśeṣaḥ ma.vyu.4308.
de bzhin gshegs pa thams cad kyi dgongs pa yongs su rdzogs par byed pa'i ye shes kyi phyag rgyapā. sarvatathāgatāśāparipūraṇajñānamudrā, jñānamudrāviśeṣaḥ ma. vyu.4304.
de bzhin gshegs pa thams cad kyi las sna tshogs kyi ye shes kyi phyag rgyapā. sarvatathāgataviśvakarmajñānamudrā, jñānamudrāviśeṣaḥ ma.vyu.4310.
de bzhin gshegs pa thams cad kyi rdo rje'i dbang bskur ba'i ye shes kyi phyag rgyapā. sarvatathāgatavajrābhiṣekajñānamudrā, jñānamudrāviśeṣaḥ ma.vyu.4306.
de bzhin gshegs pa thams cad kyi shes rab dang ye shes kyi phyag rgyapā. sarvatathāgataprajñājñānamudrā, jñānamudrāviśeṣaḥ ma.vyu.4307.
de bzhin gshegs pa thams cad kyi thugs gsang ba'i ye shes don gyi snying po khro bo rdo rje'i rigs kun 'dus rig pa'i mdo rnal 'byor grub pa'i rgyud ces bya ba theg pa chen po'i mdonā. sarvatathāgatacittaguhyajñānārthagarbhakrodhavajrakulatantrapiṇḍārthavidyāyogasiddhanāmamahāyānasūtram, granthaḥ ka.ta.831.
de bzhin gshegs pa thams cad kyi thugs gsang ba'i ye shes don gyi snying po rdo rje bkod pa'i rgyud rnal 'byor grub pa'i lung kun 'dus rig pa'i mdo theg pa chen po mngon par rtogs pa chos kyi rnam grangs rnam par bkod pa zhes bya ba'i mdonā. sarvatathāgatacittajñānaguhyārthagarbhavyūhavajratantrasiddhiyogāgamasamājasarvavidyāsūtramahāyānābhisamayadharmaparyāyavyūhanāmasūtram, granthaḥ ka.ta.829.
de bzhin gshegs pa thams cad kyi ye shes kyi yulsarvatathāgatajñānaviṣayaḥ — de bzhin gshegs pa thams cad kyi ye shes kyi yul la 'jug cing gzhol ba'i spyod yul ma btang ba sarvatathāgatajñānaviṣayapraveśāvatārāpratiprasrabdhagocaraiḥ da.bhū.166ka/1.
de bzhin gshegs pa thams cad kyi yum shes rab kyi pha rol tu phyin ma yi ge gcig ma zhes bya banā. ekākṣarīmātānāmasarvatathāgataprajñāpāramitā, granthaḥ ka.ta.23.
de bzhin gshegs pa thams cad mnyes par byed pa'i ye shes kyi phyag rgyapā. sarvatathāgatānurāgaṇājñānamudrā, jñānamudrāviśeṣaḥ ma.vyu.4302.
de bzhin gshegs pa thams cad yang dag par 'byung ba'i ye shes kyi 'byung gnas kyi snying ponā. sarvatathāgatasaṃbhavajñānākaragarbhaḥ, sūtrāntaḥ — des kho mo la mdo sde de bzhin gshegs pa thams cad yang dag par 'byung ba'i (ye shes kyi 'byung )gnas kyi snying po zhes bya babstan te tena ca me sarvatathāgatasaṃbhavajñānākaragarbho nāma sūtrāntaḥ saṃprakāśitaḥ ga.vyū.130kha/216.
de bzhin gshegs pa'i spyod yul la 'jug pa dang ldan pa'i 'du shes dang yid la byed pa canvi. tathāgatagocarapraveśānugatasaṃjñāmanasikāraḥ — byang chub sems dpa'de bzhin gshegs pa'i spyod yul la 'jug pa dang ldan pa'i 'du shes dang yid la byed pa can bodhisattvaḥ…tathāgatagocarapraveśānugatasaṃjñāmanasikāraḥ da.bhū.261kha/55.
de bzhin gshegs pa'i ye shestathāgatajñānam — yi ge drug pa'i rig sngags chen mo 'di la la zhig gi lus la 'chang nade bzhin gshegs pa'i ye shes bye bar rig par bya'o// yaḥ kaścidimāṃ dhārayet ṣaḍakṣarīṃ mahāvidyāṃ kāyagatāṃ…tathāgatajñānakoṭiriti veditavyaḥ kā.vyū.230ka/293.
de bzhin gshegs pa'i ye shes 'dzud pa la mkhas pavi. tathāgatajñānāvatāraṇakuśalaḥ — byang chub sems dpa' brgyad khri thams cad kyangde bzhin gshegs pa'i ye shes 'dzud pa la mkhas pa aśītyā ca bodhisattvasahasraiḥ…tathāgatajñānāvatāraṇakuśalaiḥ sa.pu.2kha/1.
de bzhin gshegs pa'i ye shes kyi khams kyi mthar thug papā. tathāgatajñānadhātuniṣṭhā, niṣṭhāpadaviśeṣaḥ — smon lam de dag kyang mthar thug pa'i gnas bcus mngon par bsgrub stede bzhin gshegs pa'i ye shes kyi khams kyi mthar thug pa dang tāni ca mahāpraṇidhānāni daśabhirniṣṭhāpadairabhinirharati…tathāgatajñānadhātuniṣṭhayā ca da.bhū.179kha/11.
de bzhin gshegs pa'i ye shes kyi sa gnon pa la mkhas pavi. tathāgatajñānabhūmyākramaṇakuśalaḥ — byang chub sems dpa'i sa thams cad yongs su sbyang bas de bzhin gshegs pa'i (ye shes kyi )sa gnon pa la mkhas par gyur pa sarvabodhisattvabhūmipariśodhanatayā tathāgatajñānabhūmyākramaṇakuśalena ca bhavitavyam da.bhū.184ka/13.
de bzhin gshegs pa'i ye shes la rab tu rten pavi. tathāgatajñānapratiśaraṇaḥ — de bzhin gshegs pa'i ye shes la rab tu rten pas sems can thams cad yongs su bskyab par bya ba la brtson pa tathāgatajñānapratiśaraṇaḥ sarvasattvaparitrāṇāyābhiyuktaḥ da.bhū.196kha/19.
de bzhin gshegs pa'i ye shes mthong bapā. tathāgatajñānadarśanam — de ni sems can rnams de bzhin gshegs pa'i ye shes mthong ba yang dag par 'dzin du gzud pa'i rgyu'i phyir de bzhin gshegs pa dgra bcom pa yang dag par rdzogs pa'i sangs rgyas 'jig rten du 'byung ngo// yadidaṃ tathāgatajñānadarśanasamādāpanahetunimittaṃ sattvānāṃ tathāgato'rhan samyaksaṃbuddho loka utpadyate sa.pu.16kha/27; de bzhin gshegs pa'i ye shes mthong ba yang dag par bstan pa'i rgyu'i phyir tathāgatajñānadarśanasaṃdarśanahetunimittam sa.pu.17ka/27; de bzhin gshegs pa'i ye shes mthong ba la zhugs pa'i rgyu'i phyir tathāgatajñānadarśanāvatāraṇahetunimittam sa.pu.17ka/27; de bzhin gshegs pa'i ye shes mthong ba khong du chud par bya ba'i rgyu'i phyir tathāgatajñāna(darśana)pratibodhanahetunimittam sa.pu.17ka/27; de bzhin gshegs pa'i ye shes mthong ba'i lam du gzud pa'i rgyu'i phyir tathāgatajñānadarśanamārgāvatāraṇahetunimittam sa.pu.17ka/27.
de bzhin gshegs pa'i ye shes mthong ba khong du chud par byed pavi. tathāgatajñānadarśanapratibodhakaḥ — shA ri'i bu nga ni de bzhin gshegs pa'i ye shes mthong ba khong du chud par byed pa'o// tathāgatajñānadarśanapratibodhaka evāhaṃ śāriputra sa.pu.17ka/27.
de bzhin gshegs pa'i ye shes mthong ba la 'jug par byed pavi. tathāgatajñānadarśanāvatārakaḥ — shA ri'i bu nga ni de bzhin gshegs pa'i ye shes mthong ba la 'jug par byed pa'o// tathāgatajñānadarśanāvatāraka evāhaṃ śāriputra sa.pu.17ka/27.
de bzhin gshegs pa'i ye shes mthong ba yang dag par 'dzin du 'jug pavi. tathāgatajñānadarśanasamādāpakaḥ — shA ri'i bu nga ni de bzhin gshegs pa'i ye shes mthong ba yang dag par 'dzin du 'jug pa'o// tathāgatajñānadarśanasamādāpaka evāhaṃ śāriputra sa.pu.17ka/27.
de bzhin gshegs pa'i ye shes mthong ba yang dag par ston pavi. tathāgatajñānadarśanasaṃdarśakaḥ — shA ri'i bu nga ni de bzhin gshegs pa'i ye shes mthong ba yang dag par ston pa'o// tathāgatajñānadarśanasaṃdarśaka evāhaṃ śāriputra sa.pu.17ka/27.
de bzhin gshegs pa'i ye shes mthong ba'i lam la 'dzud patathāgatajñānadarśanamārgāvatārakaḥ — shA ri'i bu nga ni de bzhin gshegs pa'i ye shes mthong ba'i lam la 'dzud pa'o// tathāgatajñānadarśanamārgāvatāraka evāhaṃ śāriputra sa.pu.17ka/27.
de bzhin gshegs pa'i ye shes rnam par dag pa'i tshigpā. tathāgatajñānaviśuddhipadam — yi ge drug pa'i rig sngags chen mo'i rgyal mo ni dkon pa'i tshig ste/ 'di ni rdo rje'i tshig go/…de bzhin gshegs pa'i ye shes rnam par dag pa'i tshig go/ (?) durlabhaṃ ṣaḍakṣarimahāvidyārājñyā asamavajrapadam… tathāgatajñānaviśuddhipadam kā.vyū.237ka/299.
de kho na nyid kyi ye shestattvajñānam — de kho na nyid kyi ye shes kyi rlung gi shugs kyis ma rig pa'i sgrib pa'i ljon shing drungs phyung ba rnams kyis ni ma yin te na punastattvajñānānilabalāt samunmūlitāvidyānīvaraṇatarūṇām pra.pa. 75kha/95.
de kho na nyid mi shes pavi. atattvavit — de yang de kho na nyid mi shes pa de dag rang dbang du 'jug pa na gang zhig nges par 'gyur sā ca teṣāmatattvavidāṃ svātantryeṇa pravarttamānā kena niyamyeta ta.pa.198kha/863.
de kho na nyid ye shes grub panā. tattvajñānasiddhiḥ, granthaḥ — dpal de kho na nyid ye shes grub pa śrītattvajñānasiddhiḥ ka.ta.1551.
de kho na nyid ye shes yang dag par grub pa

nā. tattvajñānasaṃsiddhiḥ, granthaḥ — de kho na nyid ye shes yang dag par grub pa'i rgya cher 'grel pa de kho na nyid bshad pa zhes bya ba marmakārikānāmatattvajñānasaṃsiddhipañjikā ka.ta.

de kho na shes papā. tattvajñānam — de kho na shes pas 'dod chags la sogs pa spangs nas sems dri ma med pa nyid rnam par grol ba yin no zhes zer ro// tattvajñānāpanīteṣu rāgādiṣu cetaso vaimalyaṃ vimuktirityapare abhi.bhā.41kha/1029.
de nyid bcu yongs su shes pa
de nyid shes= de nyid shes pa/
de nyid shes pa
de shes patajjñaḥ, otvam — ji snyed dngos po gang dag gis/ /thams cad nyid du nges bzung yin/ /de shes pas kyang kun mkhyen na/ /de gzhung shes kun kun mkhyen 'gyur// padārthā yaiśca yāvantaḥ sarvatvenāvadhāritāḥ tajjñatvenāpi sarvajñā sarve tadgranthavedinaḥ ta.sa.114ka/990.
dga' ba'i shugs chen po 'byung ba'i ye shes kyi phyag rgyapā. mahāprītivegasaṃbhavajñānamudrā ma.vyu.4303.
dgyes pa chen po'i ye shes kyi phyag rgyapā. mahātuṣṭijñānamudrā ma.vyu.4299.
dka' ba'i shes rabpā. duṣkaraprajñā, prajñāpāramitābhedaḥ bo.bhū.113kha/146.
dmigs pa thams cad chos kyi dbyings su shes pa'i mig gi dkyil 'khorpā. sarvārambaṇadharmadhātugaticakṣurmaṇḍalaḥ, bodhisattvasamādhiviśeṣaḥ — byang chub sems dpa'i ting nge 'dzin dmigs pa thams cad chos kyi dbyings su shes pa'i mig gi dkyil 'khor sarvārambaṇadharmadhātuma (?ga)ticakṣurmaṇḍalena bodhisattvasamādhinā ga.vyū.306ka/29.
dmigs par bya ba dang dmigs par byed pa mnyam pas mnyam par shes pasamasamālambyālambanajñānam — dmigs par bya ba dang dmigs par byed pa mnyam pas mnyam par shes pa'ang de bzhin te zhes bya ba ni des gzung ba dang 'dzin pa med pa'i de bzhin nyid rtogs pa'i phyir ro// samasamālambyālambanajñānamapi taditi tena grāhyagrāhakābhāvatathatāprativedhāt abhi.sa.bhā. 55ka/76.
dngos po ma lus rnam shessamastavastuvijñānam — evaṃ sarvajñavākyaṃ syāddhetubhedāt tu bhidyate samastavastuvijñānamasya kāraṇatāṃ gatam ta.sa.131ka/1116; dra. dngos po thams cad yongs su shes pa/
dngos po so sor rnam par rtog pa'i rnam par shes papā. vastuprativikalpavijñānam, vijñānabhedaḥ — dvividhaṃ mahāmate vijñānaṃ saṃkṣepeṇa aṣṭalakṣaṇoktaṃ khyātivijñānaṃ vastuprativikalpavijñānaṃ ca la.a.69kha/18.
dngos po thams cad yongs su shes pasakalavastuparijñānam — sarvapadārthajñānāt sarvajña iṣyate, tacca sakalavastuparijñānaṃ kadācidindriyajñānena vā bhavet, manojñānena vā ta.pa.264ka/997; sarvapadārthajñānam — sarvapadārthajñānāt sarvajña iṣyate ta.pa.264ka/997; dra. dngos po ma lus rnam shes/
dngos po'i khyad par gzhan shes papā. padārthāntaraviśeṣajñānam, abhāvabhedaḥ — kumārilena trividho'bhāvo varṇitaḥ ātmano'pariṇāma ekaḥ, padārthāntaraviśeṣajñānaṃ dvitīyaḥ… pramāṇanivṛttimātrātmakastṛtīyaḥ ta.pa.62kha/577.
don bya ba la mi slu ba'i shes papā. arthakriyāsaṃvādi- jñānam, samyagjñānam — yang ci ste don bya ba la mi slu ba'i shes pa rang las tshad mar 'dod de athāpi syāt—arthakriyāsaṃvādijñānasya svata eva prāmāṇyamiṣṭam ta.pa.224kha/918.
don byed pa la mi slu ba'i shes papā. arthakriyāsaṃvādajñānam, samyagjñānam — de ltar gzhan las tshad ma nyid ni res 'ga' don byed pa la mi slu ba'i shes pa las sam rgyu'i yon tan yongs su shes pa las yin tathāhi, parataḥ prāmāṇyaṃ kadācidarthakriyāsaṃvādajñānādvā bhavet, kāraṇaguṇaparijñānādvā ta.pa.224kha/918; arthakriyāsaṃvādijñānam — gal te don byed pa la mi slu ba'i shes pa dang rgyu dag pa'i shes pa 'di gnyis yadyarthakriyāsaṃvādijñānaṃ kāraṇaviśuddhijñānaṃ ca dvayamapyetat ta.pa.248ka/969.