Semantic search

Jump to navigation Jump to search
Condition
Printout selection
Options
Parameters [
limit:

The maximum number of results to return
offset:

The offset of the first result
link:

Show values as links
headers:

Display the headers/property names
mainlabel:

The label to give to the main page name
intro:

The text to display before the query results, if there are any
outro:

The text to display after the query results, if there are any
searchlabel:

Text for continuing the search
default:

The text to display if there are no query results
class:

An additional CSS class to set for the table
transpose:

Display table headers vertically and results horizontally
sep:

The separator between results
prefix:

Control display of namespace in printouts
Sort options
Delete
Add sorting condition
WylieDefinitions
don byed pa'i shes paarthakriyājñānam — de dag gis cung zad rang las tshad ma nyid du 'dod de/ dper na rang rig pa'i mngon sum dang rnal 'byor pa'i shes pa dang don byed pa'i shes pa danggoms pa dang ldan pa'i mngon sum lta bu ste taiḥ kiñcit svataḥpramāṇamiṣṭam, yathā—svasaṃvedanapratyakṣam, yogijñānam, arthakriyājñānam… abhyāsavacca pratyakṣam ta.pa.233kha/938; des na nges par bya nyid phyir/ /don byed shes pa'am gzhan ltos min// (?) tasmādarthakriyājñānamanyad vā samapekṣyate niścayāyaiva ta.sa.103kha/910; dra. don byed par shes pa/
don byed par shes paarthakriyājñānam — gzhan dag don byed pa'i shes pa las tshad ma nyid du nges pa ma nges nyid du bstan pa'i phyir paro'rthakriyājñānāt prāmāṇyaniścayasyānaikāntikatāṃ darśayan ta.pa.239ka/948; dra. don byed pa'i shes pa/
don byed par snang ba'i shes papā. arthakriyānirbhāsijñānam — de la don byed par snang ba'i shes pa rigs (rig )pa nyid mi slu ba yin te tatra cārthakriyānirbhāsijñānasaṃvedanamevāvisaṃvādaḥ ta.pa.239ka/949.
don byed shes= don byed pa'i shes pa/ don byed par shes pa/
don byed shes pa= don byed pa'i shes pa/ don byed par shes pa/
don byed snang ba'i shes paarthakriyābhāsaṃ jñānam — des na don byed snang ba yi/ /shes pa ji srid mi skye bar/ /de srid 'khrul pa'i rgyu yis ni/ /dang po tshad min dogs pa skye// tasmādarthakriyābhāsaṃ jñānaṃ yāvanna jāyate tāvadādyo'pramāśaṅkā jāyate bhrāntihetutaḥ ta.sa.108ka/943; arthakriyābhāsi jñānam — don byed snang ba'i shes pa ni/ /rmi lam na yang yod min nam// nanu cārthakriyābhāsi jñānaṃ svapne'pi vidyate ta.sa.108kha/948.
don byed thob pa'i shes paarthakriyāprāptipratyayaḥ — phyis kyi don byed thob pa yi/ /shes pa la ni ltos pa min// nottarārthakriyāprāptipratyayaḥ samapekṣyate ta.sa.108ka/942.
don dam pa 'phags pa'i ye shes stong pa chen po nyidpā. paramārthāryajñānamahāśūnyatā, śūnyatābhedaḥ — mdor na stong pa nyid rnam pa bdun te/ 'di ltar mtshan nyid stong pa nyid dangdon dam pa 'phags pa'i ye shes stong pa chen po nyid dang gcig gis gcig stong pa nyid dang bdun no// saṃkṣepeṇa saptavidhā śūnyatā yaduta lakṣaṇaśūnyatā…paramārthāryajñānamahāśūnyatā itaretaraśūnyatā ca saptamī la.a.84kha/31.
don dam pa mi shes paaparamārthajñānam — don dam pa mi shes pa'i phyir ro// aparamārthajñānatvād abhi.bhā. 44kha/1042.
don dam pa'i ye shespā. pāramārthikajñānam, viparyāsapratipakṣajñānam — phyin ci log smad pa byas nas de'i gnyen po don dam pa'i ye shes la 'jug par tshigs su bcad pa bzhi ste viparyāsaparibhāṣāṃ kṛtvā tatpratipakṣapāramārthikajñānapraveśe catvāraḥ ślokāḥ sū.bhā.146ka/25.
don gyi shes paarthajñānam — dang po zhes bya ba ni don gyi shes pa ste ādyasyeti arthajñānasya ta.pa.241ka/953.
don gyis dbye shesvi. arthapravibhāgajñaḥ — rig byed don gyis dbye shes dang/ /byed pa po yang khas blang gyis// vedārthapravibhāgajñaḥ karttā cābhyupagamyatām ta.sa.113kha/981.
don kun shes pavi. sarvārthajñaḥ— de yi tshe khyed 'bad med par/ /don kun shes par grub pa yin// bhavāneva tadā siddhaḥ sarvārthajño'prayatnataḥ ta.sa.119kha/1032.
don la blta ba'i shes paarthālocanajñānam ma.vyu.4587.
don la mi slu ba'i shes papā. arthasaṃvādajñānam, yathārthajñānam — ji bzhin don shes te don la mi slu ba'i shes pa dang rgyu las byung ba'i yon tan gyi shes pa ste/ rgyus kun nas bslang ba'i yon tan gyi shes pa zhes gcig tu bsdus pa'i zlas dbye ba'o// yathārthajñānaṃ ca arthasaṃvādajñānam, hetūtthaguṇajñānaṃ ca kāraṇasamutthaguṇajñānamiti samāhāradvandvaḥ ta.pa.242ka/954.
don rnam par nges pa'i ye shesarthaviniścitajñānam lo.ko.1156.
don shes= don shes pa/
don shes pa
don shes par byed paarthajñāpanam — de bskor ba ni gzhan gyi rgyud la go bar byed pa ste/ don shes par byed pa'i phyir ro// tasya punaḥ pravartanaṃ parasantāne gamanam, arthajñāpanāt abhi.bhā.31ka/986.
don shes zinvi. jñātārthaḥ lo.ko.1160.
don tha dad pa yang dag par shes papā. arthapratisaṃvit, pratisaṃvidbhedaḥ — de la byang chub sems dpa'i tha dad pa yang dag par shes pa bzhiyang dag par 'byung ngo//…'di lta ste/ chos tha dad pa yang dag par shes pa dang/ don tha dad pa yang dag par shes pa dang/ nges pa'i tshig tha dad pa yang dag par shes pa dang/ spobs pa tha dad pa yang dag par shes pa'o// tasya…catasro bodhisattvapratisaṃvido'nupravartante…yaduta dharmapratisaṃvit, arthapratisaṃvit, niruktipratisaṃvit, pratibhānapratisaṃvit da.bhū.254kha/51; dra. don so so yang dag par rig pa/
dpyod pa'i shes papā. parāmarśacetaḥ — de'i tshe rjes la thob pa'i dpyod pa'i shes pas dngos po rnams mtha' dang ldan pa nyid du 'gyur la tadā tatpṛṣṭhalabdhena parāmarśacetasā anantatvaṃ(?antavattvaṃ) bhāvānāṃ paricchidyeta ta.pa.329ka/1126; dra. dpyod pa'i sems/
dran pa ye shesnā. smṛtijñānaḥ, ācāryaḥ mi.ko. 113ka
dran pa'i shes pasmārttajñānam — dran pa'i shes pa bzhin du bzung zin pa'i don 'dzin pa'i phyir smārttajñānavadadhigatārthādhigantṛtvāt ta.pa.14kha/474; dra. dran pa'i blo/
dri med dam pa'i ye shesnā. vimalottarajñānī, bodhisattvaḥ — byab chub sems dpa' sems dpa' chen po shes pa dam pa'i ye shes dangdri med dam pa'i ye shes dang jñānottarajñāninā ca bodhisattvena mahāsattvena… vimalottarajñāninā ca ga.vyū.275ka/1.
dri med rnam shesamalavijñānam — rang gi gsum dang gzugs gtogs gcig /dri med rnam shes spyod yul lo// svakatrayaikarūpāptāmalavijñānagocarāḥ abhi.ko.17ka/820.
drod kyi ye shespā. ūṣmagatajñānam ba.a.902.
drod shes pavi. = drod rig pa mātrajñaḥ mi.ko.124ka
dug gi de nyid shes= dug gi de nyid shes pa/
dug gi de nyid shes pavi. viṣatattvajñaḥ — dug gi de nyid shes pa des/ /dug gis dug ni 'bigs par byed// tenaiva viṣatattvajño viṣeṇa sphoṭayedviṣam he.ta.16ka/50.
dus dang dus ma yin pa shes pavi. kālākālajñaḥ — dbang po la mkhas pa dang dus dang dus ma yin pa shes pa dang sarvendriyakuśalaḥ kālākālajñaḥ la.vi.82kha/111.
dus gsum gyi dbyings ye shes kyis snang ba'i dkyil 'khorpā. tryadhvatalajñānāvabhāsamaṇḍalaḥ, samādhiviśeṣaḥ — ting nge 'dzin dus gsum gyi dbyings ye shes kyis snang ba'i dkyil 'khor ces bya ba yang thob par gyur to// tryadhvatalajñānāvabhāsamaṇḍalaśca nāma samādhiḥ pratilabdhaḥ ga.vyū.89ka/179.
dus gsum gyi dmigs pa thams cad la shes pa rab tu zhugs pa'i dran pa nyams pa med pas brgyan pa'i snying popā. sarvatryadhvārambaṇajñānapraveśāsaṃmoṣasmṛtivyūhagarbhaḥ, bodhisattvavimokṣaviśeṣaḥ — rigs kyi bu rnam par thar pa 'di ni dus gsum gyi dmigs pa thams cad la shes pa rab tu zhugs pa'i dran pa nyams pa med pas brgyan pa'i snying po zhes bya ba ste sarvatryadhvārambaṇajñānapraveśāsaṃmoṣasmṛtivyūhagarbho nāma kulaputra eṣa vimokṣaḥ ga.vyū.339kha/416.
dus gsum gyi ye shespā. tryadhvajñānam — kye rgyal ba'i sras byang chub sems dpa'i ye shes de lta bu dang ldan pa la ni sangs rgyas bcom ldan 'das rnams kyis dus gsum gyi ye shes yang dag par ston to// sa khalu punarbho jinaputra bodhisattva evaṃjñānānugato buddhairbhagavadbhistryadhvajñānaṃ ca saṃśrāvyate da.bhū.274ka/64.
dus gsum la ma chags ma thogs pa'i ye shes mthong ba dang ldan pavi. tryadhvāsaṅgāpratihatajñānadarśanasamanvāgataḥ, buddhasya — byams pa de bzhin gshegs pas chos kyi 'khor lo rnam pa 'di lta bu bskor te/ de bskor bas de bzhin gshegs pa la de bzhin gshegs pa'o zhes bya'o//…dus gsum la ma chags ma thogs pa'i ye shes mthong ba dang ldan pa zhes bya'o// evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitam, yasya pravartanāt tathāgata ityucyate…tryadhvāsaṅgāpratihatajñānadarśanasamanvāgata ityucyate la.vi.211kha/313.
dus gsum shes= dus gsum shes pa/
dus gsum shes patraikālyajñānam — khams gsum po dus gcig tu ni dgug par bya zhes pa cig car dus gsum shes pa ste traidhātukamekadākarṣaṇīyamiti yaugapadyena traikālyajñānam vi.pra.63kha/4.111.
dus la bab par shesvi. kālajñaḥ — bcom ldan 'das kyis bka' stsal pa/ kye ngas 'dir dus la bab par shes kyis khyed snying ma chung shig bhagavānāha—alpotsukā bhavantu bhavantaḥ vayamatra kālajñā bhaviṣyāma iti a.śa.159ka/148; dra. dus shes pa/
dus min shes pavi. asamayajñaḥ ma.vyu.2392.
dus shes= dus shes pa/
dus shes pa
  1. = dus shes pa nyid kālajñatā, dharmālokamukhaviśeṣaḥ — dus shes pa ni chos snang ba'i sgo ste/ mthong ba don yod par 'gyur ro// kālajñatā dharmālokamukhamamoghadarśanatāyai saṃvartate la.vi.20kha/23
  2. = rtsis pa jñānī, jyautiṣikaḥ — sāṃvatsaro jyautiṣiko daivajñagaṇakāvapi syurmauhūrtikamauhūrtajñānikārtāntikā api a.ko.2.8.14; mauhūrttikaḥ mi.ko.31ka
dus shes pa nyidpā. kālajñatā — rgyu mtshan rnam pa gsum ste/ kun shes par 'dod pa nyid dang dus shes pa nyid dang nga rgyal med pa nyid do// trividhaṃ nimittam ājñātukāmatā, kālajñatā, nirmānatā ca sū.bhā.212kha/117.
gang zag la bdag med par shes papā. pudgalanairātmyajñānam, anyataraṃ nairātmyajñānam — yadatra mahāmate lakṣaṇakauśalajñānam, idamucyate pudgalanairātmyajñānam la.a.82ka/29.
gcig rtogs don shesekapratyavamarśārthajñānam — ekapratyavamarśārthajñānādyekārthasādhane bhede'pi niyatāḥ kecit svabhāvenendriyādivat pra.vṛ.174-5/26.
gcig rtogs shes pa= gcig tu rtogs pa'i shes pa/
gcig tu rtogs pa'i don shes pa= gcig rtogs don shes/
gcig tu rtogs pa'i shes papā. ekapratyavamarśaḥ, jñānabhedaḥ — tenaivāsau svabhāvena samāna iti gamyate ekapratyavamarśasya hetutvena ta.sa.64ka/605; ekapratyavamarśapratyayaḥ — tenaiva svabhāvena samāna ityucyate, ekapratyavamarśapratyayakāraṇatvāt ta.pa.76kha/605.
glang po che cang sheshastyājāneyaḥ ma.vyu.4771.
gnad shes

vi. marmajñaḥ — 'di ni gnas (gnad ) shes mchog gi blo// marmajño'sau vidagdhadhīḥ a.ka.85ka/8.

gnod can shes= gnod can shes pa/