brlang ba

From Rangjung Yeshe Wiki - Dharma Dictionary
< Steinert App Dictionaries‎ | 50-NegiSkt
Revision as of 15:58, 27 July 2021 by Jeremi (talk | contribs) ((by SublimeText.Mediawiker))
Jump to navigation Jump to search
brlang ba
* vi. rig pa'i khyad par dag la 'bad byas kyang/ /mi bsrun nges par brlang ba'i rang bzhin nyid// vidyāviśeṣe'pi kṛtaprayatnaḥ khalo bhavatyeva kharasvabhāvaḥ a.ka.32ka/53.45; karkaśaḥ, o śā — zhe gcod pa'i tshig dang bral ba yin te/ snyogs pa dang brlang ba dang rtsub pa dangtshig gi rnam pa de lta bu spangs te paruṣavacanātprativirataḥ khalu punarbhavati sa yeyaṃ vāgadeśā karkaśā parakaṭukā…tathārūpāṃ vācaṃ prahāya da.bhū.188ka/15; kaṭukaḥ — de lta bu'i chad pa sna tshogs du ma mi bzad pa drag pa brlang ba yid du mi 'ong ba srog 'phrog pa dag kyang byed par mthong ngo// evamanekavidhāstīvrāḥ kharāḥ kaṭukā amanāpāḥ prāṇahāriṇīḥ kāraṇāḥ kāryamāṇā apaśyat ga.vyū.24kha/121; raudraḥ — sems can rgyal po'am blon po chen po gang dag shas cher brlang zhing ye sattvā rājāno vā bhavanti rājamahāmātrā vā adhimātraraudrāḥ bo.bhū.89kha/114; rabhasaḥ — rgyal po ma skyes dgra de ni yong ye gtum zhing brlang la zhe rtsub cing gzu lums can zhig yin gyis sarvathā'yaṃ rājā ajātaśatruścaṇḍo rabhasaḥ karkaśaḥ sāhasikaśca a.śa.276ka/253.

{{#arraymap:brlang ba

|; |@@@ | | }}