bus pa

From Rangjung Yeshe Wiki - Dharma Dictionary
< Steinert App Dictionaries‎ | 50-NegiSkt
Revision as of 16:05, 27 July 2021 by Jeremi (talk | contribs) (CSV import of Negi entries Part-1)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search
bus pa
* bhū.kā.kṛ.
  1. prajvālitaḥ — 'di ltar mar me 'di ni bu mo 'dis sems kyi mngon par 'du byed pa chen pos bus pa yin no// tathāhyayaṃ pradīpastayā dārikayā mahatā cittābhisaṃskāreṇa prajvālitaḥ vi.va.168kha/1. 58; ujjvalitaḥ — de'i phyogs bzhi nas me'i phung po ri rab tsam du che ba bus pa dang tasya caturdiśaṃ mahānagniskandhaḥ parvatamātrojjvalitaḥ ga.vyū.381ka/90
  2. āpūritaḥ — gzhon nu ku shas seng ge'i drung du nye bar song nas dung bus pa dang kuśena kumāreṇa siṃhasamīpaṃ gatvā śaṅkhaḥ āpūritaḥ vi.va.190kha/1.64; vi.va.189kha/1.63;
  • saṃ.
  1. = byis pa bālaḥ — bcom ldan 'das nongs lags so// bde bar gshegs pa nongs lags te/ ji ltar yang bus pa lags/ ji ltar yang rmongs pa lags atyayo bhagavannatyayaḥ sugata yathā bālo yathā mūḍhaḥ vi.va.143ka/1.32; bāliśaḥ — de bzhin 'jig rten sgron ma khyod/ /bus pa rnams la yang dag ston// tathā tvaṃ lokapradyota tattvaṃ deśesi bāliśān la.a.73kha/22; lāḍikaḥ ma.vyu.4076 (65ka)
  2. sutaḥ — bus pa smra ba'i sgra grag nags tshal 'dir// sutapralāpapratināditaṃ vanam jā.mā.57ka/66; apatyam — bus pa btsas shing btsas pa rnams 'phrog par bgyid lags na jātāni jātānyapatyānyapaharati vi.va.129ka/1.18.

{{#arraymap:bus pa

|; |@@@ | | }}