'gul ba
Jump to navigation
Jump to search
- 'gul ba
-
* kri.
- (varta.) kampate — mahān bhūmicālo'bhūt… ṣaḍvikāramaṣṭādaśamahānimittaṃ kampate prakampate saṃprakampate a.sā.451ka/255; prakampati — bhūḥ prakampati ma.mū.210ka/229; calayati — araghaṭṭaṃ yathaikāpi padikā puruṣeritā sakṛtsarvaṃ calayati jñānamekakṣaṇe tathā abhi.a.
- 2
- (bhūta.) akampat — ayaṃ ca trisāhasramahāsāhasro lokadhātuḥ ṣaḍvikāramaṣṭādaśamahānimittamabhūt akampat prākampat saṃprākampat la.vi.30ka/39; calati sma — yadā śarīraṃ prachoḍayati tadā siṃhaladvīpaṃ calati sma kā.sū.225ka/287
- saṃ. kampaḥ — yadā kampo mahābhayo loko tatra śaṅkā prajāyate ma.mū.199ka/213; kampanam — yal ga 'gul ba śākhākampanam vi.sū.30ka/38; vikampanam — drumāśca puṣpaṃ sasṛjurvikampanāt jā.mā.89/53; calaḥ — niścalādapi te trāsaḥ kaṅkālādevamīkṣitāt bo.a.8.48; calanam — nakṣatreṣveva dṛśyante calanaṃ vasudhātale ma.mū.199ka/214; spandaḥ — nanu cāpalādikamacāpalatvāt tadabhyāsato bhavati aspandamandatādilakṣaṇāt pra.a.49ka/56; praspandaḥ — kṣaṇamapyekaṃ naiva praspandavad bhavet ta.sa.27ka/290
- bhū.kā.kṛ.
- kampitaḥ, bhūkampabhedaḥ ma.vyu.3001; mi.ko.33kha
- ākampitaḥ — kṣititalacalanādākampite jā.mā.116/68; saṃcalitaḥ — kadalīpatreva saṃcalitāḥ kā.sū.234kha/297; ādhūtaḥ — vellitapreṅkhitādhūtacalitākampitā dhute a.ko.3.1.85.
{{#arraymap:'gul ba
|; |@@@ | | }}