'jig pa'i chos can

From Rangjung Yeshe Wiki - Dharma Dictionary
< Steinert App Dictionaries‎ | 50-NegiSkt
Revision as of 02:00, 28 July 2021 by Jeremi (talk | contribs) (CSV import Negi Entries Part-1 Take-2)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search
'jig pa'i chos can
vi. vināśadharmī — dṛṣṭo ghaṭādīnāṃ bhedanātmakānāṃ vināśadharmiṇāṃ bālavikalpagocaraiḥ prativibhāgaḥ la.a.62ka/7; śatanadharmī — svakāyaṃ tulayiṣyāmi kadā śatanadharmiṇam bo.a.8. 30; vyayadharmi — na hi suvikrāntavikrāmin rūpamutpādadharmi vā vyayadharmi vā su.pa.39kha/18; pralopadharma — rūpamāyuṣmantaḥ pralopadharma tasya nirodhānnirvāṇamapralopadharma a.śa.270ka/248; vidhvaṃsanadharmā ma.vyu.7393.

{{#arraymap:'jig pa'i chos can

|; |@@@ | | }}