'jud pa

From Rangjung Yeshe Wiki - Dharma Dictionary
< Steinert App Dictionaries‎ | 50-NegiSkt
Revision as of 02:06, 28 July 2021 by Jeremi (talk | contribs) (CSV import Negi Entries Part-1 Take-2)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search
'jud pa
*saṃ. kṣepaḥ — pādasya sevārthamudyatenāṅgajokṣepe vi.sū.13kha/15; prakṣiptiḥ — me dang chur 'jud pa'o jalāgnyoḥ prakṣipteḥ vi.sū.17ka/19; dhāraṇam — nang du rgya skyegs kyi chang bu 'jud pa la'o jatuloṭhakasyāntarā dhāraṇe vi.sū.52kha/67; samavadhānam — der bud shing 'jud pa dang 'byin pa ni samavadhānaniṣkarṣaṇe tatrendhanasya vi.sū.41ka/51;
  • vi. avatāraṇī — utpathaprayātānāṃ sattvānāṃ mārgāvatāraṇī bhagavan prajñāpāramitā a.sā.152kha/86.

{{#arraymap:'jud pa

|; |@@@ | | }}