'jug par bya

From Rangjung Yeshe Wiki - Dharma Dictionary
< Steinert App Dictionaries‎ | 50-NegiSkt
Revision as of 02:07, 28 July 2021 by Jeremi (talk | contribs) (CSV import Negi Entries Part-1 Take-2)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search
'jug par bya
# kri. i. pravarteta — vṛddhāpravṛttāvatra navakaḥ pravarteta vi.sū.48kha/61; pravarttatām — tiṣṭhatu prasaṅgaḥ śāstraṃ pravarttatām abhi.bhā.227kha/764; avagāheta — sagauravaḥ sapratīśo nīcacitto'vagāheta vi.sū.59kha/76; praviśet — gtsug lag khang du 'jug par bya vihāraṃ praviśet vi.sū.71ka/88 ii. (bhavi.) avatārayiṣyāmi — taṃ tasminneva ṛddhibalenāvarjayiṣyāmi…avatārayiṣyāmi paripācayiṣyāmi sa.pu.108ka/173
  1. = 'jug par bya ba/

{{#arraymap:'jug par bya

|; |@@@ | | }}