'jus pa

From Rangjung Yeshe Wiki - Dharma Dictionary
< Steinert App Dictionaries‎ | 50-NegiSkt
Revision as of 02:07, 28 July 2021 by Jeremi (talk | contribs) (CSV import Negi Entries Part-1 Take-2)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search
'jus pa
*saṃ. āśleṣaḥ — saṃsaktagītadravahāsanādaṃ parasparāśleṣavivṛddhaharṣam jā.mā.399/233; saṃpariṣvaṃgaḥ — 'jus te saṃpariṣvajya jā.mā.214/125; avalambanam — tasmāt smaraṇena pūrvakālāvalambanaṃ nādhyakṣataḥ pra.a.271-5/592; āśrayaṇam — 'jus āśrayasva jā.mā.300/175;
  • bhū.kā.kṛ. lagnaḥ — ehi pṛṣṭhaṃ mamāruhya sulagno'stu bhavān mayi jā.mā.283/164; gṛhītaḥ — sarvairgṛhītakīrṇāśrurvājī jīvitamatyajat a.ka.24.178.

{{#arraymap:'jus pa

|; |@@@ | | }}