'khrul ba med pa

From Rangjung Yeshe Wiki - Dharma Dictionary
< Steinert App Dictionaries‎ | 50-NegiSkt
Revision as of 02:13, 28 July 2021 by Jeremi (talk | contribs) (CSV import Negi Entries Part-1 Take-2)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search
'khrul ba med pa
* saṃ.
  1. avyabhicāraḥ — niścito'vyabhicāro yasya liṅgasya tat tathoktam ta.pa.250ka/974
  2. asaṃpramohaḥ — asaṃpramohacittamantaśaḥ saṅketakṛte, kimuta tathāgatavadanavinirgatajñāne ga.vyū.40ka/134
  • vi.
  1. avyabhicārī ma.vyu.4545; avyabhicāravān — dhūmātmā dhavalo dṛṣṭaḥ pāvakāvyabhicāravān ta.sa.4ka/62.
  2. abhrāntaḥ; asambhrāntaḥ — karmāṇyasambhrāntaphalāni jantoḥ a.ka.101.23; anākulaḥ — śabdāt sāmayikād yasmāt pratipattiranākulā ta.sa.96kha/861.
  3. askhalitaḥ, dṛḍhaḥ — buddheraskhalitā vṛttirmukhyāropitayoḥ sadā pra.vā.2.36; acapalaḥ — pramādasthānāt prativiratena bhavitavyam, amattena anunmattena acapalena acañcalena abhrāntena bo.pa.63.

{{#arraymap:'khrul ba med pa

|; |@@@ | | }}