'phrod pa

From Rangjung Yeshe Wiki - Dharma Dictionary
< Steinert App Dictionaries‎ | 50-NegiSkt
Revision as of 02:23, 28 July 2021 by Jeremi (talk | contribs) (CSV import Negi Entries Part-1 Take-2)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search
'phrod pa
vi. anuguṇaḥ — sems can rnams la yang phan pa dang sangs rgyas kyi chos rnams skye ba la yang mthun cing 'phrod pa yin te sattvānāṃ copakārāya buddhadharmāṇāñcodayāyānukūlamanuguṇam bo.bhū.17kha/22; pratirūpaḥ — ci rigs pa ni 'phrod pa ste/ gdul bya dang mthun pa'i phyir ro// yāthārhātpratirūpairvineyānurūpatayā sū. vyā.182ka/78; pathyaḥ — 'phrod pa'i sman bzhin no// pathyauṣadhavat abhi.bhā.174ka/597; ānucchavikaḥ ma.vyu.2175 (43ka).

{{#arraymap:'phrod pa

|; |@@@ | | }}