bkren pa

From Rangjung Yeshe Wiki - Dharma Dictionary
< Steinert App Dictionaries‎ | 50-NegiSkt
Revision as of 03:02, 28 July 2021 by Jeremi (talk | contribs) (CSV import Negi Entries Part-1 Take-2)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search
bkren pa
=I. vi.
  1. = dbul po daridraḥ vi.va.167kha/1.56; kṣullakaḥ lo.ko.102; dīnaḥ — trātumarhasi māṃ deva duḥkhadīnāndhabāndhavaḥ a.ka.58.25
  2. = ser sna can kṛpaṇaḥ, matsarī — kṛpaṇā matsariṇaḥ sū.a.219kha/126 II. saṃ.
  3. dainyam — sevā hi puṃsāṃ saṃsāraduḥkhadainyabhayaṃ-karaḥ a.ka.35.14; dāridryam
  4. kārpaṇyam — dāridryaṃ hi nāma sāsravasukhabhogabubhukṣayā cittakārpaṇyam, upakaraṇavaikalyaṃ vā bo.pa.52.

{{#arraymap:bkren pa

|; |@@@ | | }}