blo bzang

From Rangjung Yeshe Wiki - Dharma Dictionary
< Steinert App Dictionaries‎ | 50-NegiSkt
Revision as of 03:06, 28 July 2021 by Jeremi (talk | contribs) (CSV import Negi Entries Part-1 Take-2)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search
blo bzang
* vi. sumatiḥ — blo bzangs rnams kyis thub pa yis/ /dbang 'das don gyi rnam shes ni/ /sngar bshad rjes su dpag pas bshad// atīndriyārthavijñānaṃ pūrvoktādanumānataḥ muneḥ sumatayaḥ prāhuḥ ta.sa.126kha/1091; sudhīḥ — rnam par dpyod byed skyes bu na/ /blo bzang gi ni dang po'i rten// vimṛśyakāritā puṃsāṃ sudhiyāṃ prathamaṃ padam pra.a.166kha/516; sadbuddhiḥ — blo bzang dga' yang rma btod de/ /de yi gdung ba zhi ba las/ /phyis nas bde ba 'dod pa med/ /de lta na ni blo med nyid// vidhāya na vraṇaṃ kaścit tatpīḍopaśamāt sukham punarvāñchati sadbuddhirabuddhistu tathā sati pra.a.111kha/119; mahādhīḥ — de ltar de yi skabs bab 'dir/ /'dir yang blo bzang gis gsungs yin// ityetat prakṛtaṃ hyatra tatra cāhurmahādhiyaḥ ta.sa.131kha/1118;
  • nā.
  1. sumatiḥ i. devaputraḥ — dus kyis lus ni btang byas nas/ /blo bzang zhes pa lha yi bur/ /mtho ris su ni yun ring gyur// kālena tyaktavigrahaḥ so'bhavatsumatirnāma devaputraściraṃ divi a.ka.82ka/62.100 ii. pradhānāmātyaḥ — nam zhig mdun sar blo bzang de/ /'dug pas legs bshad gtam gyi ni/ /mjug tu blo bzang zhes pa yi/ /blon po'i gtso la rab smras pa// sa kadācitsabhāsīnaḥ subhāṣitakathāntare sumatiḥ sumatiṃ nāma pradhānāmātyamabravīt a.ka.27kha/53.8
  2. sudhīḥ, upāsakaḥ — ston pa 'od srungs dag gi ni/ /dge bsnyen blo bzang zhes bya ba/ /de yi drin gyis bslab gnas ni/ /yongs rdzogs thob cing blo gnas gyur// kāśyapasya sudhīrnāma śāsturāsīdupāsakaḥ tatprasādāptaparyāptaśikṣāpadaprasannadhīḥ a.ka.188ka/80.84
  3. subuddhiḥ i. māraputraḥ — de na bdud sdig can gyis rang gi bu de dag la smras pa…g.yas rol nas blo bzang po zhes bya bas smras pa tatra māraḥ pāpīyāṃstān svān putrānāmantrayate sma…dakṣiṇe subuddhirāha la.vi.152ka/225 ii. śreṣṭhidārakaḥ — de la tshong dpon gyi bu nor bzangs ni tshong dpon gyi bu brtul zhugs bzang po dangblo gros bzang po dang tatra sudhanaḥ śreṣṭhidārakaḥ suvratena ca śreṣṭhidārakeṇa sārdhaṃ …subuddhinā ca ga.vyū.318kha/39.

{{#arraymap:blo bzang

|; |@@@ | | }}