brgyud pa

From Rangjung Yeshe Wiki - Dharma Dictionary
< Steinert App Dictionaries‎ | 50-NegiSkt
Revision as of 03:16, 28 July 2021 by Jeremi (talk | contribs) (CSV import Negi Entries Part-1 Take-2)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search
brgyud pa
* saṃ. i. paramparā — slob dpon slob ma'i brgyud pa śiṣyācāryaparamparā ta.pa.168ka/792; na ca bodhisattva evaṃrūpāṃ dānaparamparāṃ kṣaṇamātramapi hāpayati sū.a.199ka/100; pāramparyam — darśanamārgāntarālavati jñānaṃ darśanamārgaḥ pāramparyamabhisandhāya abhi.sphu.179ka/930 ii. sampradāyaḥ — na hi pratideśaṃ bhāṣāṇāṃ kiñcillakṣaṇamasti atha ca sampradāyasāmyāllokastathaiva pratipadyate, tāsāṃ ca prayogabhraṃśam vā.nyā.158-2-3/103 iii. parivartaḥ — bhagavatā teṣu janmaparivarteṣu karacaraṇaśiraśchedādīni dānāni dattvā vi.va.140kha/1.29
  • vi. i. sanātanaḥ — sukhaṃ sanātanaṃ puṇyabhogyatvaṃ praṇidhānataḥ śāstustataḥ pareṇāyaṃ samyaksaṃbodhimāpitaḥ a.ka.46.46 ii. sañcārakaḥ — snod brgyud pas zas kyi bya ba mi bya'o na bhājanaṃ sañcārakenābhyavahṛtaṃ kuryāt vi.sū.44ka/55.

{{#arraymap:brgyud pa

|; |@@@ | | }}