brjod du med pa

From Rangjung Yeshe Wiki - Dharma Dictionary
< Steinert App Dictionaries‎ | 50-NegiSkt
Revision as of 03:19, 28 July 2021 by Jeremi (talk | contribs) (CSV import Negi Entries Part-1 Take-2)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search
brjod du med pa
*vi. anabhilāpyam — satataṃ dvayena rahitaṃ tattvaṃ, parikalpitaḥ svabhāvo grāhyagrāhakalakṣaṇenātyantamasattvāt…anabhilāpyamaprapañcātmakaṃ ca pariniṣpannaḥ svabhāvaḥ sū.a.168ka/59; tatra śruticintāmayajñānaduṣprativedhādanabhilāpyasvabhāvaḥ pratyātmavedanīyo'rtho vajravadveditavyaḥ ra.vi.74ka/1; nirabhilāpyam — sarvadharmāṇāṃ nirabhilāpyasvabhāvatāmārabhya bo.bhū.24ka/26; avācyam — tattvānyatvaprakārābhyāmavācyamatha varṇyate ta.sa.66ka/621; nirupākhyam — sarvasāmarthyavirahalakṣaṇaṃ nirupākhyam vā.ṭī.56kha/10; avaktavyam — adhvatrayamanadhvaśca avaktavyaśca pañcamaḥ jñeyametaddhi buddhānāṃ tārkikaiḥ saṃprakīrtyate la.a.191ka/163; nirālāpam — hānivṛddhī na yujyete nirālāpasya vastunaḥ abhi.a.4.56; dra. brjod pa med pa;
  • sa. anupākhyatvam — vinaṣṭāccet kāraṇāt kāryasambhavaḥ pradhvastasyānupākhyatvānniṣkāraṇamidaṃ bhavet ta.sa.19kha/211.

{{#arraymap:brjod du med pa

|; |@@@ | | }}