bsgre ba

From Rangjung Yeshe Wiki - Dharma Dictionary
< Steinert App Dictionaries‎ | 50-NegiSkt
Revision as of 03:36, 28 July 2021 by Jeremi (talk | contribs) (CSV import Negi Entries Part-1 Take-2)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search
bsgre ba
* kri. atidiśati — tatrāpi sāvayavasya nabhaso yadi nityatvamabhyupagamyate, tadā yad anavayavanityanabhaḥpakṣe dūṣaṇaṃ tat sarvaṃ samānamiti atidiśati ta.pa.188ka/838; ādiśati — sāmprataṃ sambandhakathanānyathānupapattyā nitya eva śabda iti darśayan sambandhakaraṇe yo doṣaḥ sa eva tatkathane'pīti ādiśati ta.pa.152ka/757
  • saṃ. i. atideśaḥ — ‘gauriva gavayaḥ’ iti atideśavākyam āgamaḥ, tenāhito yaḥ saṃskārākhyo guṇaḥ, tato yā'tideśavākyārthasmṛtiḥ upajāyate'raṇye gavayadarśanāt, tāmapekṣate yat sādharmyajñānaṃ tattathoktam ta.pa.50kha/552 ii. vṛddhiḥ — gong du bcur bsgre ba'i lugs daśottaravṛddhināgaḥ (?) abhi.sphu.269ka/1090 iii. parivartaḥ — ime punaḥ pañca dharmāḥ pañcaparivartena veditavyāḥ, svabhāvato'dhiṣṭhānataḥ phalānusaṃśataḥ anukramataḥ saṃgrahataśca bo.bhū.157kha/207.

{{#arraymap:bsgre ba

|; |@@@ | | }}