bsko ba

From Rangjung Yeshe Wiki - Dharma Dictionary
< Steinert App Dictionaries‎ | 50-NegiSkt
Revision as of 03:43, 28 July 2021 by Jeremi (talk | contribs) (CSV import Negi Entries Part-1 Take-2)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search
bsko ba
# kri. (sko ba ityasya bhavi.) saṃmanyeran — dge slong ma'i ston par bsko'o bhikṣuṇyavavādakaṃ saṃmanyeran vi.sū.33ka/42; uddiśet, dra.— bsko bar bya uddiśet vi.sū.62ka/78
  1. saṃ. uddeśaḥ — de ri mor bsko'o vāreṇāsyoddeśaḥ vi.sū. 72kha/89; niyogaḥ — bsrung ba'i phyir dge slong bsko'o rakṣaṇāya bhikṣūṇāṃ niyogaḥ vi.sū.78kha/95; viniyogaḥ — yasya hi yadvaśena vartate dāne viniyoge vā tasya tadātmīyamityucyate abhi.sa.bhā.6kha/7; sammatiḥ — chandadveṣamohabhayagativirahitasya śaktasya kṛtākṛtasmaraṇe sammatirutsāhya vi.sū.83kha/101; dānam — g.yog bsko bas upasthāyakadānena vi.sū.62ka/78; ma.vyu.9362; ādānam — las su bsko ba karmādānam ma.vyu.9362; karttṛtvañca karmādānasya vi.sū.4ka/3
  2. vi. uddeśakaḥ — zas la bsko ba bhaktoddeśakaḥ vi.sū.93ka/111; ma.vyu.9057.

{{#arraymap:bsko ba

|; |@@@ | | }}