bsnyel ba mi mnga' ba

From Rangjung Yeshe Wiki - Dharma Dictionary
< Steinert App Dictionaries‎ | 50-NegiSkt
Revision as of 03:49, 28 July 2021 by Jeremi (talk | contribs) (CSV import Negi Entries Part-1 Take-2)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search
bsnyel ba mi mnga' ba
# asaṃmoṣaḥ — vi(ni)gṛhyavaktā parṣatsu dvyasaṃkleśavarjitaḥ nirārakṣa asaṃmoṣa gaṇakarṣa namo'stu te sū.a.258kha/178; bsnyel ba mi mnga' ba'i chos nyid asaṃmoṣadharmatā abhi.a.8.5
  1. amuṣitasmṛtiḥ, buddhasya nāmaparyāyaḥ — evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitam, yasya pravartanāttathāgata ityucyate… amuṣitasmṛtitvādamuṣitasmṛtirityucyate la.vi.211ka/313.

{{#arraymap:bsnyel ba mi mnga' ba

|; |@@@ | | }}