byang chub shing

From Rangjung Yeshe Wiki - Dharma Dictionary
< Steinert App Dictionaries‎ | 50-NegiSkt
Revision as of 04:09, 28 July 2021 by Jeremi (talk | contribs) (CSV import Negi Entries Part-1 Take-2)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search
byang chub shing
bodhivṛkṣaḥ, vṛkṣaviśeṣaḥ — byang chub kyi shing gi rtsa ba na 'dug pa'i mi dang mi ma yin pa dang bodhivṛkṣamūlagatā vā manuṣyā vā amanuṣyā vā a.sā. 49kha/28; bodhidrumaḥ — bodhidrumaścaladalaḥ pippalaḥ kuñjarāśanaḥ aśvatthe a.ko.155kha/2.4.20; bodhisaṃjñako drumaḥ bodhidrumaḥ a.vi.2.4.20; pippalaḥ — byang chub shing gi yal 'dab ni/ /rlung gzhon gyis bskyod g.yo ldan pa/ /sa 'di'i rgyan ni ljang gu yi/ /ljang pa'i mdzes pa nyid dag 'phrog// etā bālānilollāsalolapippalapallavāḥ haranti haritacchāyāṃ hariṇābharaṇā bhuvaḥ a.ka.96ka/64.104.

{{#arraymap:byang chub shing

|; |@@@ | | }}