chos dga'

From Rangjung Yeshe Wiki - Dharma Dictionary
< Steinert App Dictionaries‎ | 50-NegiSkt
Revision as of 04:34, 28 July 2021 by Jeremi (talk | contribs) (CSV import Negi Entries Part-1 Take-2)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search
chos dga'
* vi. = chos la dga' ba dharmarataḥ — yena yenaiva cāṅgena sattvo dharmarato bhavet darśenti hi kriyāḥ sarvā mahopāyasuśikṣitāḥ śi.sa.175kha/174; dharmārāmaḥ — dharmārāmo dharmarato dharmapratiśaraṇo dharmanimno dharmapravaṇo dharmaprāgbhāro dharmaparāyaṇo dharmalayano dharmatrāṇo dharmānudharmacārī da.bhū.197ka/20;
  1. dharmapriyaḥ, gandharvarājaḥ — anekāni ca gandharvarājaśatasahasrāṇi sannipatitāni tadyathā dundubhisvaraśca gandharvarājaḥ…dharmapriyaśca gandharvarājaḥ kā.vyū.201ka/258
  2. dharmaratiḥ, māraputraḥ — mārasya pāpīyasaḥ putrasahasram…dakṣiṇe dharmaratirāha la.vi.153kha/228
  3. dharmapriyā, nāgakanyā — anekāni ca nāgakanyāśatasahasrāṇi sannipatitāni tadyathā vibhūṣaṇadharā nāma nāgakanyā…dharmapīṭhā(priyā) nāma nāgakanyā kā.vyū.201kha/259.

{{#arraymap:chos dga'

|; |@@@ | | }}