chu 'gram

From Rangjung Yeshe Wiki - Dharma Dictionary
< Steinert App Dictionaries‎ | 50-NegiSkt
Revision as of 04:45, 28 July 2021 by Jeremi (talk | contribs) (CSV import Negi Entries Part-1 Take-2)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search
chu 'gram
= chu'i 'gram
  1. taṭam — kūlaṃ rodhaśca tīraṃ ca pratīraṃ ca taṭaṃ triṣu a.ko.1.12.8; tīram — tatastīrasya samīpamanuprāptāḥ kā.vyū.222kha/285; vāriṇastaṭam — antarīpaṃ yadantarvāriṇastaṭam a.ko.
  2. 12.8; tīralekham — samantato'ntarhitatīralekhamagādhamambhonidhimadhyam jā.mā.160/93
  3. udakāntaḥ — antarnidhirbahirnidhiḥ udakānte nidhiḥ vi.va.198kha/1.71; dra. chu 'gram gyi gter/

{{#arraymap:chu 'gram

|; |@@@ | | }}