chu'i rgya mtsho

From Rangjung Yeshe Wiki - Dharma Dictionary
< Steinert App Dictionaries‎ | 50-NegiSkt
Revision as of 04:49, 28 July 2021 by Jeremi (talk | contribs) (CSV import Negi Entries Part-1 Take-2)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search
chu'i rgya mtsho
nā. udakasamudraḥ, saptasamudreṣu ekaḥ — śarīre sapta samudrāḥ teṣu kṣārasamudro mūtram, madyasamudraḥ prasvedaḥ, udakasamudraḥ stukaḥ, dugdhasamudraḥ strīṇāṃ dugdho narāṇāṃ śleṣmadhātuḥ, dadhisamudraḥ śiromastiṣkam, ghṛtasamudro vasāḥ, madhusamudraḥ śukram vi.pra.235ka/2. 35; ambusāgaraḥ — kṣāro madyāmbudugdhā dadhighṛtamadhurāḥ sāgarā sapta vi.pra.169kha/1.16

{{#arraymap:chu'i rgya mtsho

|; |@@@ | | }}