chung ba

From Rangjung Yeshe Wiki - Dharma Dictionary
< Steinert App Dictionaries‎ | 50-NegiSkt
Revision as of 04:50, 28 July 2021 by Jeremi (talk | contribs) (CSV import Negi Entries Part-1 Take-2)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search
chung ba
* vi.
  1. alpam — bsod nams chung ba alpapuṇyaḥ, blo chung ba alpabuddhikaḥ, stobs chung ba alpabalaḥ a.sā.59kha/90; tanuḥ — snying rje chung ba tanukāruṇyatā jā.mā.299/174; pratanuḥ — kalpavṛkṣādaraḥ puṃsāṃ paraṃ pratanutāṃ yayau a.ka.35.25; kṛśam — dānasyātikṛśasya a.ka.41.1; itvaram — te itvarakuśalamūlāḥ bo.pa.78; mandam — zhe sdang chung ba mandadveṣaḥ pra.a.114kha/122; 'gyod pa chung ba mandakaukṛtyaḥ śrā.bhū./46; mṛdu — mṛduprayogatvāt abhi.sphu.240ka/1039; mṛdukā — mṛdukā cāsya āhārasaṃjñā a.sā.82kha/46; parīttam — vipulañca tadbodhisattvasya vātsalyaṃ bhavati sattveṣu na parīttam bo.bhū.162kha/214; nyūnam — mnyam pa'am chung ba samaṃ vā nyūnaṃ vā sū.a.212ka/116; dabhram ma.vyu.2706; mi.ko.18kha
  2. sūkṣmam — bug pa shin tu chung ba susūkṣmavivarāṇi a.ka.44.14
  3. = dman pa kṣullakaḥ, nīcaḥ a.ko.2.10.16;
  • saṃ.
  1. kṣāmatā — ko vā svarasyodāttādeḥ kṣāmatāmanyathātvaṃ kurvīta ta.pa.252kha/978
  2. nirhrāsaḥ — kāraṇasya nirhrāsātiśayābhyāṃ kāryasya nirhrāsātiśayayogadarśanāt ta.pa.94kha/642.

{{#arraymap:chung ba

|; |@@@ | | }}