dbang du byed pa

From Rangjung Yeshe Wiki - Dharma Dictionary
< Steinert App Dictionaries‎ | 50-NegiSkt
Revision as of 11:58, 28 July 2021 by Jeremi (talk | contribs) (CSV import Negi Part-2)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search
dbang du byed pa
* vi. vaśavartī — lha'i rgyal po dbang byed du 'gyur te vaśavartī ca bhavati devarājaḥ bo.bhū.181ka/238; vaśaṅkaraḥ — 'jig rten gsum dbang du byed pa'i 'jig rten dbang phyug gi sgrub thabs trailokyavaśaṅkaralokeśvarasādhanam ka.ta.3164; vaśyakaraḥ — bud med rnams kyi dbang byed sngags/ /de bzhin gdug pa sdigs pa dang// strīṇāṃ vaśyakaramantraṃ duṣṭānāṃ tarjanaṃ tathā he.ta.24kha/82; vaśitā — 'byung po kun la dbang byed pa/ /bla ma mnga' bdag sangs rgyas 'di// vaśitā sarvasattvānāṃ buddho'yaṃ prabhavo guruḥ ma.mū.193kha/130; sākṣī — gzhan gyi 'byor pa dbang byed pa/ /mig gis dbul la ci zhig bgyi// cakṣuṣā kiṃ daridrasya parābhyudayasākṣiṇā jā.mā.10kha/10;
  • saṃ.
  1. vaśīkriyā — 'o na de ltar na rten mi rtag pa'i phyir de legs par byed pa'i sgo nas rna ba rtag pa yang dbang du byed par 'gyur ro zhe na evaṃ tarhyadhiṣṭhānasyānityatvāt tatsaṃskāradvāreṇa nityasyāpi śrotrasya vaśīkriyā bhaviṣyati ta.pa.188ka/837; tantrīkaraṇam — dga' ba'i bye brag gang gis sems rang dbang med par byed pa des de bdag gi dbang du byed pas yongs su 'dzin par 'gyur te yena harṣaviśeṣeṇa cittamasvatantrīkriyate tena tadātmatantrīkaraṇāt paryāttaṃ bhavati tri.bhā.160kha/68
  2. = dbang du byed pa nyid ādhipatyam— byang chub sems dpa' longs spyod che la dbang phyug chen po la dbang byed cing 'dug pa las mahābhogasya bodhisattvasya mahatyaiśvaryādhipatye vartamānasya bo.bhū.99ka/126; gnyen po'i chos gang dag yin pa de dag ni sgyu ma'i rgyal po lta bu ste/ kun nas nyon mongs pa spong bar bya ba'i phyir rnam par byang ba la dbang byed pa'i phyir ro// ye prātipakṣikā dharmāste māyārājasthānīyāḥ saṃkleśaprahāṇe vyavadānādhipatyāt sū. vyā.170ka/62; prabhutvam — chung ma yid du 'ong dang bu dang dbang byed dang/ /mngon par 'dod pa'i nor rnams rgya chen thob gyur kyang// dārān manobhilaṣitāṃstanayān prabhutvamarthānabhīpsitaviśālatarāṃśca labdhvā jā.mā.33kha/39; vaśitvam mi.ko.100kha;
  • pā.
  1. adhikaraṇam, siddhāntabhedaḥ—de bzhin du grub pa'i mtha' rnam pa bzhi po rgyud thams cad pa dang mi mthun pa'i rgyud dang dbang du byed pa dang khas blangs pa'i tshul gyis mtshan nyid bsgrub pa'i phyir tathā caturvidhaṃ sarvatantrapratitantrādhikaraṇābhyupagamasiddhāntaprakrame lakṣaṇavidhānād pra.a.203ka/559
  2. vaśyam — oM aMswA hA/ dbang du byed pa'o// vaśyam OM aṃ svāhā he.ta.3kha/6; vaśīkaraṇam — yon tan dbang du byed pa'i sngags/ /rtag tu mi nyams mthu dang ldan// vaśīkaraṇamantrā hi nityamavyāhatā guṇāḥ jā.mā.69ka/80
  3. vaśitvakaraṇam, pāriṇāmikarddhibhedaḥ — de la dbang byed pa ni/ sems can gyi khams gang ji snyed yod pa de thams cad 'gro ba dang 'ong ba dang gnas pa la sogs pa'i bya ba rnams la yang dbang byed pa ste tatra vaśitvakaraṇam yāvān kaścit sattvadhātuḥ taṃ sarvaṃ gamanāgamanasthānādyāsu kriyāsu saṃvartayati bo.bhū.34ka/43.

{{#arraymap:dbang du byed pa

|; |@@@ | | }}