de lta ma yin

From Rangjung Yeshe Wiki - Dharma Dictionary
< Steinert App Dictionaries‎ | 50-NegiSkt
Revision as of 12:01, 28 July 2021 by Jeremi (talk | contribs) (CSV import Negi Part-2)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search
de lta ma yin
= de lta ma yin pa/ de lta ma yin na = de lta min na anyathā — de lta ma yin na phyis kyang byed par mi 'gyur te anyathā paścādapi na kuryāt vā.ṭī.56ka/9; de lta min na nyams zhes bya ba ni gal te rgan po rang nyid mi shes pa yin na yang 'brel pa rtogs par byed do zhes 'dod na/ de'i tshe mthong ba dang 'gal te anyathā kṣatiriti yadi vṛddhāḥ svayamajñā api santaḥ sambandhaṃ pratipadyate—itīṣyate, tadā dṛṣṭavirodhaḥ ta.pa.212ka/894; anyathā hi — de lta ma yin na 'di ni 'bras bu'o// 'di ni rgyu'o zhes bya ba'i ma 'dres pa'i rnam par gzhag pa byas pa gang yin pa ji ltar 'gyur anyathā hi ‘idaṃ kāryamidaṃ kāraṇaṃ vā’ ityasaṅkīrṇavyavasthā kathaṃ bhavet ta.pa.151kha/28; de lta min na 'jig 'gyur ba/ /dran pa la ni ji ltar snang// anyathā hi vinaṣṭāste bhāseran smaraṇe katham ta.sa.99kha/880; itarathā hi — de lta ma yin na zhes bya ba ni/ gal te ji ltar mngon par rtogs pa bzhin bstan par bzhed pa ma yin pa zhig tu gyur na itarathā hīti yadi yathābhisamayaṃ nirdeśo nābhiprīyeta abhi.sphu.150kha/872; evaṃ cāsati — de lta ma yin na gnyi ga yang der 'dus pa'i phyir dge slong gi sdom pa btang bas sdom pa gsum char yang btang bar 'gyur ba zhig na de ni mi 'dod do// evaṃ cāsati bhikṣusaṃvaraṃ pratyācakṣāṇastrīnapi saṃvarān vijahyād, dvayorapi tatrāntarbhāvāt na caitadiṣṭam abhi.bhā.177ka/608.

{{#arraymap:de lta ma yin

|; |@@@ | | }}