de lta yin na

From Rangjung Yeshe Wiki - Dharma Dictionary
< Steinert App Dictionaries‎ | 50-NegiSkt
Revision as of 12:01, 28 July 2021 by Jeremi (talk | contribs) (CSV import Negi Part-2)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search
de lta yin na
evaṃ sati — de lta yin na ni ha cang thal bar 'gyur te evaṃ satyatiprasaṅgaḥ syāt abhi.sphu. 180ka/932; tadevaṃ sati — de lta yin na dmigs pa'i dran pa nye bar gzhag pa de ni chos thams cad kyi ngo bo nyid yin te tadevaṃ sati tadālambanasmṛtyupasthānaṃ sarvadharmasvabhāvaṃ bhavati abhi.sphu.164kha/903; tathā cet — de lta yin na sngar med pa'i/ /kun gyis rang don rtogs par 'gyur// tathā cet syādapūrvo'pi sarvaḥ svārthaṃ prabodhayet ta.sa.81kha/752; tathā ca — de lta yin na thams cad skyes bus ma byas par 'gyur ro// tathā ca sarvamapauruṣeyam pra.a.14ka/16; tathāpi — de lta yin na 'khrul shes la/ /snang ba'i gzugs kyis the tshom za// tathāpi bhrāntavijñānabhāsirūpeṇa saṃśayaḥ ta.sa.72ka/674.

{{#arraymap:de lta yin na

|; |@@@ | | }}