dga' mgu

From Rangjung Yeshe Wiki - Dharma Dictionary
< Steinert App Dictionaries‎ | 50-NegiSkt
Revision as of 12:02, 28 July 2021 by Jeremi (talk | contribs) (CSV import Negi Part-2)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search
dga' mgu
* saṃ. praharṣaḥ — etadākarṇya nṛpatiḥ praharṣotphullalocanaḥ a.ka.91.23; ratiḥ — dga' mgur 'grogs pa ratisaṅgamam a.ka.89.150; pramodaḥ — dga' mgu ldan pa pramodinī a.ka.93. 31; prakāmaḥ — prāptaprakāmavaśitvāt tu santo vilaṅghyāpi samāpadyante abhi.bhā./244; kāmakāraḥ — kāmakārataśca vinopakramaṃ cyutau bo.bhū.34kha/38.
  • vi. susthitaḥ — maccittāvasthitā eva ghnanti māmeva susthitāḥ bo.a.4.29; svairī — der yang dga' mgur rab tu mchi prayāti tatra tu svairī śa.bu.89.

{{#arraymap:dga' mgu

|; |@@@ | | }}