dge byed

From Rangjung Yeshe Wiki - Dharma Dictionary
< Steinert App Dictionaries‎ | 50-NegiSkt
Revision as of 12:02, 28 July 2021 by Jeremi (talk | contribs) (CSV import Negi Part-2)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search
dge byed
* vi. = dge ba byed pa i. kalyāṇakārī — kalyāṇakārisārthena pathaḥ saṃtāritaṃ śanaiḥ a.ka.31.48; kuśalakārī — candrasūryaprabhā sarvalokamavabhāsayati kuśalakāriṇamakuśalakāriṇaṃ ca sa.pu.50kha/90; kṛtakuśalaḥ — kṛtapuṇyaḥ sattvaḥ kṛtakuśalaḥ a.śa.101ka/91; kuśalakṛt bo.a.1.32 ii. = dkar po śubhraḥ, śuklaḥ mi.ko.14ka.
  • nā. kalyāṇakārī, rājakumāraḥ — kalyāṇakārī subhagaḥ sa evāhaṃ nṛpātmajaḥ yasmai purā tvaṃ guruṇā vacasā pratipāditā a.ka.31.

{{#arraymap:dge byed

|; |@@@ | | }}