drangs

From Rangjung Yeshe Wiki - Dharma Dictionary
< Steinert App Dictionaries‎ | 50-NegiSkt
Revision as of 12:11, 28 July 2021 by Jeremi (talk | contribs) (CSV import Negi Part-2)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search
drangs
= drangs pa/ drangs te/ onas ākṛṣya — sems can gyi khams thams cad ci rigs par chos ston pas drangs te sarvasattvadhātuṃ yathārhataḥ dharmadeśanayā ākṛṣya la.a.119ka/66; abhi.bhā.57ka/152; samuddhṛtya — khyod kyis bdag ni ngan 'gro las/ /drangs te mtho ris thar la bzhag/ durgatibhyaḥ samuddhṛtya svarge mokṣe ca te'ham sthāpitāḥ vi.va.132ka/1.21; nītvā — de nas de yis spun zla ni/ /me tog btu slad la drangs nas// atha bhrātaramāhūya nītvā puṣpoccayāya saḥ a.ka.6ka/50.51; avatārya — gruchu'i nang du drangs nas nāvaṃ…udake'vatārya a.sā.255kha/144.

{{#arraymap:drangs

|; |@@@ | | }}