gar byed

From Rangjung Yeshe Wiki - Dharma Dictionary
< Steinert App Dictionaries‎ | 50-NegiSkt
Revision as of 12:14, 28 July 2021 by Jeremi (talk | contribs) (CSV import Negi Part-2)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search
gar byed
* kri. nṛtyati — yannṛtyanti pade pade a.ka.53.25; pranṛtyati kā.ā.1.7; nṛtyaṃ karoti kā.ā.2.92; nṛtyate vi.pra.79kha/4.163; he.ta.19kha/62; nartyate — nartyante kuṭilairmugdhā yantraputrakalīlayā a.ka.64.197;
  • saṃ. = gar mkhan naṭaḥ pra.a.33kha/38; nartanaḥ nā.sa.121.
  • vi. nṛtyamānaḥ taraṅgā hyudadheryadvatpavanapratyayeritāḥ nṛtyamānāḥ pravartante vyucchedaśca na vidyate la.a.73kha/21; nartitaḥ smin ma'i 'khri shing gar byed pa nartite bhrūlate kā.ā.2.79.

{{#arraymap:gar byed

|; |@@@ | | }}