gnyen bshes

From Rangjung Yeshe Wiki - Dharma Dictionary
< Steinert App Dictionaries‎ | 50-NegiSkt
Revision as of 12:18, 28 July 2021 by Jeremi (talk | contribs) (CSV import Negi Part-2)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search
gnyen bshes
# svajanaḥ — nāstyasau kaścitsattvaḥ sulabharūpo yo na mātābhūtpitā vā… svajanabandhubandhūbhūto vā la.a.153ka/100; bandhuḥ — saṃtyakto bandhuvargairmṛtakatanuriva klinnagandhaprabhāvāt vi.pra. 112kha/1, pṛ.9; jñātiḥ — paśyasyevaṃ kamartha vā tvaṃ mamātmana eva vā jñātīnāṃ vāvaśeṣāṇāmubhayorjīvitakṣaye jā.mā.242/140; kuṭumbaḥ — svasthānaṃ parityajya svakuṭumbādi gṛhītvā āryaviṣayaṃ gatāḥ vi.pra.130ka/1, pṛ.28
  1. svājanyam — svājanyādvyabhicārācca śukraśoṇitasaṃbhavāt udvejanīyaṃ bhūtānāṃ yogī māṃsaṃ vivarjayet la.a.157ka/104.

{{#arraymap:gnyen bshes

|; |@@@ | | }}