gnyis ka ma yin pa

From Rangjung Yeshe Wiki - Dharma Dictionary
< Steinert App Dictionaries‎ | 50-NegiSkt
Revision as of 12:18, 28 July 2021 by Jeremi (talk | contribs) (CSV import Negi Part-2)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search
gnyis ka ma yin pa
= gnyi ga ma yin pa vi. anubhayaḥ — gnyis ka dang gnyis ka ma yin pa'i smra ba ubhayānubhayavādaḥ la.a.91kha/38; ubhayānubhayasvabhāvalakṣaṇe pūrvavaddoṣaprasaṅgāt ta.pa.197ka/859; ubhayapakṣastu virodhād yathoktapakṣadvayabhāvidoṣaprasaṅgānna yuktaḥ nāpyanubhayapakṣaḥ ta.pa.218kha/907; advayaḥ — sa daśabhirdharmasamatābhiravatarati…sarvadharmabhāvābhāvādvayasamatayā ca da.bhū.219ka/31; dra. gnyis ka med pa/

{{#arraymap:gnyis ka ma yin pa

|; |@@@ | | }}