gnyis ka'i cha las rnam par grol ba

From Rangjung Yeshe Wiki - Dharma Dictionary
< Steinert App Dictionaries‎ | 50-NegiSkt
Revision as of 12:18, 28 July 2021 by Jeremi (talk | contribs) (CSV import Negi Part-2)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search
gnyis ka'i cha las rnam par grol ba
pā. ubhayatobhāgavimuktaḥ, pudgalabhedaḥ — pudgalāḥ aṣṭāviṃśatiḥ…tadyathā mṛdvindriyaḥ…ubhayatobhāgavimuktaśca śrā.bhū./170; yo nirodhasamāpattilābhī sa ubhayatobhāgavimuktaḥ, prajñāsamādhibalābhyāṃ kleśavimokṣāvaraṇavimuktatvāt abhi.bhā.37ka/1011; ubhayatobhāgavimuktaḥ sarvakleśasamāpattyāvaraṇābhyāṃ yo vimuktaḥ abhi.sa.bhā.87ka/119; ubhayatovimuktaḥ — sarva eva tvāryapudgalāḥ sapta bhavanti—śraddhānusārī, dharmānusārī, śraddhādhimuktaḥ, dṛṣṭiprāptaḥ, kāyasākṣī, prajñāvimuktaḥ, ubhayatovimuktaśca abhi.bhā.36kha/1007; = gnyis ka las rnam grol/

{{#arraymap:gnyis ka'i cha las rnam par grol ba

|; |@@@ | | }}