grags ldan ma

From Rangjung Yeshe Wiki - Dharma Dictionary
< Steinert App Dictionaries‎ | 50-NegiSkt
Revision as of 12:19, 28 July 2021 by Jeremi (talk | contribs) (CSV import Negi Part-2)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search
grags ldan ma
nā.
  1. yaśomatī i. siṃhasya senāpateḥ snuṣā — vaiśālīm… siṃhasya senāpaterniveśanam… atha siṃhasya senāpateḥ snuṣā yaśomatī nāma abhirūpā darśanīyā prāsādikā a.śa.5kha/4 ii. devakumārikā — dakṣiṇe'smin diśo bhāge aṣṭau devakumārikāḥ śriyāmatī yaśomatī yaśaprāptā yaśodharā suutthitā suprathamā suprabuddhā sukhāvahā la.vi.186ka/283
  2. yaśovatī, vidyārājñī — tārā sutārā… yaśovatī bhogavatī… candrāvatī ceti etaiścānyaiśca vidyārājñībhiḥ ma.mū.96ka/7.

{{#arraymap:grags ldan ma

|; |@@@ | | }}