grogs byed pa

From Rangjung Yeshe Wiki - Dharma Dictionary
< Steinert App Dictionaries‎ | 50-NegiSkt
Revision as of 12:19, 28 July 2021 by Jeremi (talk | contribs) (CSV import Negi Part-2)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search
grogs byed pa
* saṃ.
  1. upasthānam — upasthāyakabhūtaḥ saṅgho nirvāṇārogyaprāptaye parasparopasthānāt abhi.sphu.235ka/1026
  2. = grogs byed pa'i dngos po sahāyībhāvaḥ — vyādhyādiduḥkheṣu glānopasthānādikaḥ sahāyībhāvaḥ bo.bhū.75kha/97.
  • vi. sahāyakaḥ — utpannotpanneṣu cādhikaraṇeṣu sahāyakāḥ śrā.bhū.64ka/151; sahakārī — grogs byed pa'i rkyen sahakāripratyayaḥ ma.vyu.7068; sahitaḥ — grogs byed pa nyid sahitatā pra.vṛ.173-4/23.

{{#arraymap:grogs byed pa

|; |@@@ | | }}