gsod pa po

From Rangjung Yeshe Wiki - Dharma Dictionary
< Steinert App Dictionaries‎ | 50-NegiSkt
Revision as of 12:22, 28 July 2021 by Jeremi (talk | contribs) (CSV import Negi Part-2)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search
gsod pa po
vi. vadhakaḥ — gal te za ba po med na gsod pa po yang mi 'byung ngo// yadi bhakṣako nāsti vadhako'pi na vidyate vi.pra.118ka/1, pṛ.16; hantā — gsad par bya ba gson bzhin du gsod pa po la (srog gcod pa'i )kha na ma tho ba dang ldan pa yang med la na hi vadhye jīvati hantuḥ prāṇātipātāvadyenāsti yogaḥ abhi.bhā.203ka/684; vyaparopakaḥ — 'di lta ste gsod pa po sngar ram mnyam du shi bar gyur pa lta bu'o// yathāpi tadvyaparopakaḥ pūrvaṃ saha vā kālaṃ kuryāt abhi.bhā.203ka/684.

{{#arraymap:gsod pa po

|; |@@@ | | }}