gzugs can gyi rnam par thar pa'i sgrib pa

From Rangjung Yeshe Wiki - Dharma Dictionary
< Steinert App Dictionaries‎ | 50-NegiSkt
Revision as of 12:27, 28 July 2021 by Jeremi (talk | contribs) (CSV import Negi Part-2)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search
gzugs can gyi rnam par thar pa'i sgrib pa
pā. rūpivimokṣāvaraṇam — rnam par thar pa dang po dang gnyis pa bas rnam par thar pa gsum pa gnas gyur pa'i sgo nas gzugs can gyi rnam par thar pa'i sgrib pa mtha' dag spangs pas gtso bo yin pa'i phyir gsum pa mngon sum du bya bar bshad do// prathamadvitīyābhyāṃ vimokṣābhyāṃ tṛtīyasya vimokṣasya prādhānyāt, rūpivimokṣāvaraṇasākalyaprahāṇādāśrayaparivṛttitastṛtīyasya sākṣātkaraṇamuktam abhi.sphu.308ka/1179.

{{#arraymap:gzugs can gyi rnam par thar pa'i sgrib pa

|; |@@@ | | }}