gzugs kyi srid pa

From Rangjung Yeshe Wiki - Dharma Dictionary
< Steinert App Dictionaries‎ | 50-NegiSkt
Revision as of 12:27, 28 July 2021 by Jeremi (talk | contribs) (CSV import Negi Part-2)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search
gzugs kyi srid pa
pā. rūpabhavaḥ, bhavabhedaḥ — a yig la sogs pa srid pa sum cu rtsa gcig po 'di dag gis srid pa gsum ste/ 'dod pa'i srid pa dang gzugs kyi srid pa dang gzugs med pa'i srid par 'gyur ro// ebhirakārādibhirekatriṃśadbhavaistribhavaḥ, kāmabhavo rūpabhavo'rūpabhava iti vi.pra.168ka/1.15; 'dod pa'i srid pa dang gzugs kyi srid pa dang gzugs med pa'i srid par phyir mi ldog pa'i chos can yin anāvartikadharmi kāmabhave rūpabhave ārūpyabhave abhi.bhā.47kha/1054.

{{#arraymap:gzugs kyi srid pa

|; |@@@ | | }}