ka ta'i bu

From Rangjung Yeshe Wiki - Dharma Dictionary
< Steinert App Dictionaries‎ | 50-NegiSkt
Revision as of 12:32, 28 July 2021 by Jeremi (talk | contribs) (CSV import Negi Part-2)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search
ka ta'i bu
nā.
  1. kātyaḥ, kātyāyanamuniḥ rā.ko.2.83
  2. kātyāyanaḥ i. śrāvakācāryaviśeṣaḥ śa.ko.4; = ka t+ya'i bu/ ii. dharmaśāstrakartṛmuniviśeṣaḥ rā.ko.2.83; dra.— katasya yuvagotrāpatye ṛṣibhede sa ca trividhaḥ viśvāmitravaṃśyaḥ, gomilaputraḥ, katavaṃśyasomadattadvijaputraḥ vasudattāgarbhajaḥ vararucināmnā khyātaśca vā. ko.1862.

{{#arraymap:ka ta'i bu

|; |@@@ | | }}