khon med

From Rangjung Yeshe Wiki - Dharma Dictionary
< Steinert App Dictionaries‎ | 50-NegiSkt
Revision as of 12:41, 28 July 2021 by Jeremi (talk | contribs) (CSV import Negi Part-2)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search
khon med
* saṃ. avairam — ye sarvasattvānāmabhayamavairamanuttrāsaṃ prabhāvayanti prakāśayanti a.sā.49kha/28.
  • vi. avairaḥ — sa maitrīsahagatena cittena vipulena mahadgatenādvayenāpramāṇenāvaireṇa…sarvāvanataṃ lokaṃ spharitvopasampadya viharati da.bhū.198kha/21; nirvairaḥ — sa evāhaṃ yadi paraṃ nirvairaḥ pāṭane dṛśaḥ tena satyena nayanaṃ svasthaṃ bhavatu me'param a.ka.31.66.

{{#arraymap:khon med

|; |@@@ | | }}