khong du chud par bya

From Rangjung Yeshe Wiki - Dharma Dictionary
< Steinert App Dictionaries‎ | 50-NegiSkt
Revision as of 12:41, 28 July 2021 by Jeremi (talk | contribs) (CSV import Negi Part-2)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search
khong du chud par bya
=I. kri.
  1. pravedayet — jñātavānetaditi tasmai pravedayet vi.sū.26kha/33; adhigacchet — taddarśanānanā(nna)dhigatamadhigaccheyam la.a.60ka/6
  2. prativedayāmi — ārocayāmi ahamadya bhikṣavaḥ prativedayāmyadya mayā (mama) śṛṇotha sa.pu.56kha/99
  3. gamyate — kasyābhāvaṃ sādhayatīti cet ? prakṛtatvād viprakṛṣṭānāmiti gamyate vā.ṭī.57kha/13 II. = khong du chud par bya ba/

{{#arraymap:khong du chud par bya

|; |@@@ | | }}