khongs su gtogs pa

From Rangjung Yeshe Wiki - Dharma Dictionary
< Steinert App Dictionaries‎ | 50-NegiSkt
Revision as of 12:41, 28 July 2021 by Jeremi (talk | contribs) (CSV import Negi Part-2)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search
khongs su gtogs pa
* saṃ. antarbhāvaḥ — vicchede tanmaṇḍalāntarbhāvasya vi.sū.66ka/83;
  • vi. antargatam tatra kiṃ prayojanaṃ syād yadi dharmāyatanāntargatamavijñaptirūpaṃ naśyeta abhi.bhā.194-1/582; pra.a.150kha/161; antarbhūtam — sarvaṃ hi duḥkhaṃ saṃsāraduḥkhe'ntarbhūtam sū.a.218ka/124; abhyantaram — saṃsārābhyantaratvāt abhi.bhā.196-3/598; antikaḥ — mngon par rtogs pa'i khongs su gtogs pa abhisamayāntikāḥ abhi.sphu.241kha/1040.

{{#arraymap:khongs su gtogs pa

|; |@@@ | | }}