lci ba

From Rangjung Yeshe Wiki - Dharma Dictionary
< Steinert App Dictionaries‎ | 50-NegiSkt
Revision as of 14:41, 28 July 2021 by Jeremi (talk | contribs) (CSV import Negi Part-3)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search
lci ba
* saṃ. = ba lang gi lci ba gomayaḥ, o yam, goviṭ — liptasya gomayamṛdā vi.sū.7kha/8; atha gomayād utpadyate śālūkaḥ pra.a.30-2/66; gośakṛt — na savālukena gośakṛtā vi.sū.7ka/7; uccāraḥ — be'u rnams kyi lci ba uccāraṃ…vatsakānām vi.sū.76ka/93 II. = yang ba ma yin pa vi. guru — gurulāghavamūḍhatvaṃ tanme syādavicārataḥ bo.a.7.20; bhāraṃ…gurutaram a.ka.83.31; gurukaḥ — guruko vāsya kāyo bhavati śrā.bhū.37ka/89; garīyān — madyapānādapi nairāśyakṛte bodhisattve pratigho garīyān śi.sa. 149kha/144; garīyasī — bodhisattvasya tenaivaṃ sarvāpattirgarīyasī bo.a.4.8; gurvī — pratanukāmapyāpattiṃ nāpadyate…kutaḥ punargurvīm bo.bhū.99ka/126;
  • saṃ. = lci ba nyid gurutā — pārāvate'tha gurutāṃ māṃse ca laghutāṃ gate a.ka.55.45; gurutvam ma.vyu.1906; gauravam — lāghavaṃ hi gauravavirodhi pra.a.148kha/159.

{{#arraymap:lci ba

|; |@@@ | | }}