mgu bar bya ba

From Rangjung Yeshe Wiki - Dharma Dictionary
< Steinert App Dictionaries‎ | 50-NegiSkt
Revision as of 15:15, 28 July 2021 by Jeremi (talk | contribs) (CSV import Negi Part-3)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search
mgu bar bya ba
* kṛ. ārādhanīyaḥ — guruvacca devateva ca tasmādārādhanīyāste śi.sa. 87kha/86; ārādhyaḥ — ārādhyabrahmacārisannidhau vā bo.pa.58; saṃtoṣaṇīyaḥ — saṃtoṣaṇīyā me sabrahmacāriṇo yaduta tena tenācāragocarasamudācāreṇeti nihatamāno bhavati śi.sa.85ka/83
  • saṃ. toṣaṇam — tattoṣaṇātsarvamunīndratuṣṭistatrāpakāre'pakṛtaṃ munīnām śi.sa.87kha/86; saṃtoṣaṇam — evameva mahāmate sarvasūtrāntadeśanā dharmā bālānāṃ svavikalpasaṃtoṣaṇam la.a.85kha/33; ārādhanam — tasmāt sattvārādhanameva bodhisattvasya karma bo.pa.69; ārāgaṇam ma.vyu.6828; rañjanam — nāṭye ca naṭāḥ pareṣāṃ rañjanārthaṃ pralapanti abhi.bhā.212-2/693.

{{#arraymap:mgu bar bya ba

|; |@@@ | | }}