mgyogs pa

From Rangjung Yeshe Wiki - Dharma Dictionary
< Steinert App Dictionaries‎ | 50-NegiSkt
Revision as of 15:15, 28 July 2021 by Jeremi (talk | contribs) (CSV import Negi Part-3)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search
mgyogs pa
* saṃ.
  1. = myur ba javaḥ — mgyogs pas myur du 'gro ba la javena vrajatostūrṇam a.ka.14. 98; vegaḥ — rlung gi mgyogs pa pavanasya vegaḥ a.ka.96.1; ri dwags ltar mgyogs mṛgavegaḥ a.ka.66.33; śīghram — mgyogs pa nyid śīghratā abhi.bhā.3.14; lāghavam — bhavatu nāma kramabhāve'pi lāghavakṛto yaugapadyavibhramaḥ ta.pa.186ka/834; tvaritam — raṃhastarasī tu rayaḥ syadaḥ javo'tha śīghraṃ tvaritaṃ laghu kṣipramaraṃ drutam satvaraṃ capalaṃ tūrṇamavilambitamāśu ca a.ko.1.1.66
  2. vegaḥ, pravāhaḥ — chu bo mgyogs pa khyer bzhin du nadīvegenohyamānaḥ a.ka.32.14
  • vi. drutaḥ — atha drutāśvavegoparamātpapāta jā.mā.292/169; upadrutaḥ — yadupadrutapradrutānavasthitapracārasya vānaramārutasadṛśasya śi.sa.131kha/127; javanaḥ — javanān puruṣān saṃpreṣayet sa.pu.41ka/72; tarasvī — tarasvī tvarito vegī prajavī javano javaḥ a.ko.2.8.73; mi.ko.50ka
  • kri.vi. = mgyogs par srāk mi.ko.68ka; dra. mgyogs par/

{{#arraymap:mgyogs pa

|; |@@@ | | }}